SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.७ सू.७५ च.शुक्लध्यानस्य स्वास्यादिप्ररूपणम् ५४९ शुक्लध्याने-आये द्वे भवतः । तत्र-पृथक्त्वम् अनेकत्वम् तेन सह गमो वितर्कः सविचारं यत्र भवेत् तत्-पृथक्त्ववितकमविचारं नाष शुक्लध्यानम्, पृथक्त्वमेव वा वितर्कसहमत वितर्कपुरोगतं सविचारसहितं यत्र तत्-पृथक्त्ववितर्कसविचारम्, तच्च-परमाणुजीवादावे कद्रव्ये-उत्पदव्ययध्रौव्यादि पर्यायाsनेकतयाऽपि यत्-पत् तत् तत्पृथक्त्वेन तस्य चिन्तनं वितर्क यहचरितं सविचारं च यत् तत् पृथक्त्वमेव वा वितर्क सहगत वितर्कपरोगतं विचारसहित यत्र तत्-पृथक्त्व वितर्कमविचार शुक्मध्यानं प्रथम मुख्यते, विचारः पूर्वगत श्रुवाऽनुसारेणाऽर्थव्यञ्जनयोगसंक्रान्तिः अर्थाद-व्यञ्जने व्यञ्जने व्यञ्जनाद् अर्थ संक्रान्तिः एवम्-मनोयोगात् काययोगसंक्रमणम्-वाग्योगसक्रमणं वा विचारः । एवं-काययोगाद् मनोयोग सङ्क्रमणम् धागयोगसंक्रमणं वा, एवंवागयोगात् मनोयोगसंक्रमणं काययोगसंक्रमण वा विचार उच्यते । यत्र योगसंक्रमण भवति तत्रैव निरोधो ध्यान सविचारं भवतीति भावः । है वह पृथक्त्ववितर्क सविचार नामक शुक्लध्यान कहलाता है। तात्पर्य यह है कि जिस ध्यान में वित्तक अथवा श्रुन का आलम्बन लिया जाता है, जिसमें अर्थ, व्यंजन एवं योग का संक्रमण होता रहता है और साथ ही योग का भी परिवर्तन होता रहता है, वह पृथक्त्व वित्त विचार नामक शुक्लध्धान कहलाता है । विचार का अर्थ पूर्वगत श्रुत के अनुसार अर्थ, व्यंजन और योग का संक्रमण होता है-अर्थ से व्यंजन में और व्यंजन से अर्थ में संक्रमण होता रहता है। कभी मनोयोग से काययोग में संक्रमण होता है, कभी वचन योग में यह संक्रमण विचार कहलाता है । इसी प्रकार कामयोग ले मनोयोग या वचनयोग में संक्रमण होना लशा वचनयोग से मनोयोग या काययोग में संक्रमण होना भी समझ लेना चाहिए । जहां योग का પૂથ–વિતર્કસવિચાર નામક શુકલધ્યાન કહેવાય છે. તાત્પર્ય એ છે કે જે દયાનમાં વિત્તક અથવા મૃતનું આલંબન લેવામાં આવે છે જેમાં અર્થવ્યંજન તેમજ યે.ગનુ સંક્રમણ થતું રહે છે અને સાથે સાથે વેગ પણ પરિવર્તન થતું રહે છે તે પૃથકત્વવિતર્ક સવિચાર નામક શુકલધ્યાન કહેવાય છે. વિચારને અર્થ પૂર્વગત અનુસાર અર્થ વ્યંજન અને ગનું સંક્રમણ થ ય છે અર્થથી વ્યંજનમાં અને વ્યંજનથી અર્થમાં સંક્રમણ થતું રહે છે. કયારેક મનેગથી કાયવેગમાં સંક્રમણ થાય છે. કદી વચનગમાં આ સંક્રમણ વિચાર કહેવાય છે. એવી જ રીતે કાયોગથી મ ગ અથવા વચનગમાં સંક્રમણ થવું તથા વચનગથી મનગ તથા કાયોગમાં સંક્રમણ પણ સમજી લેવા જોઈએ જ્યાં રોગનું સંક્રમણ થાય છે ત્યાં જ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy