SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ५४४४ arariet अपायानां पापायाऽनुप्रेक्षा' प्राणादिपाठाद्यावद्वारजनितानामनयना मनुचिन्तनम् १ अशुभानुप्रेक्षा- संसारस्यैवाऽशु परूपानुचिन्तनम् २ अनन्त हचिताऽनुप्रेक्षा नन्वृद्धिता, तैलिकचक्रयोजितस्य हृपस्य मार्गाऽनवसानवत् कदाsत्यसमा तिशीकता, तस्या अनुप्रेक्षाऽनुचिन्तनम् ३ विपरिणामानुप्रेक्षा' उत्पाद व्यस्वभावानां पदार्थानां यो विपरिणामः प्रतिक्षणं नव नव पर्यायरूपः तस्यानुचिन्तनम् ४ ददुक्तम् औपपातिक ३० सुत्रे = 'सुक्कज्झाणे चउबिहे डोरे पण तं जहा - पुराविधक्के सविवारी १ एगनविक्के अविरि २ लुकुमसिरिए अप्पडिशई३ समुच्छिन्नफिरिए अलियट्ठी ४ 'सुत्रकस्म णं यागस्स बस्तारि लक्खणा पण्णत्ता, तं जहा - विवेगे - १ विसगे २ अन्दहे ३ असंमोहे' ||४|| शुद्धस्स झाणस्त्र चत्तारिं आलवणा पण्णत्ता, तं जहा खंनी १ मुत्तीर अजवे ३ मदवे४ सुकषास्त णं झाणस्स चसारि अणुप्पे हाओ पण्णत्ताओ, तं जहा 'अवायाणुप्पेहा १ अभाणुप्पेदा २ अनंतबत्तियाणुप्पेहा ३ विपरिणामाच्णुवेा ४ से तं झाणे सू० ॥ ३० ॥ छाया - शुक्लध्वानं चतुर्विधं चतुष्यत्यवतारं नप्तम्, तद्यथा पृथक्त्व वितर्क सविचारि १ एकत्वत्रितर्फ अविचारि२ सूक्ष्मक्रियमतिपाति समुच्छिन्नक्रिय मनिद्वारों के कारण होने वाले अनर्थो का विचार करना अपायानुप्रेक्षा है । संसार को अशुभ रूप में चिन्तन करना अशुभानुपेक्षा है । जैसे कोल्ड के बैल के मार्ग का अस नहीं आता, उसी प्रकार रागी -द्वेषी जीव के भवभ्रमण का भी कभी भी अन्त नहीं आता, ऐसा विचार करना अनावृत्तिसानुपेक्षा है । प्रत्येक पदार्थ उत्पाद, व्यय और श्री स्वभाववाला है, उसमें प्रति क्षत्र नवीन-नवीन पर्यायों का उत्पाद और पुरातन पर्याय का विसरा होता रहता है, ऐसा चिन्न करना विपरिणामानुप्रेक्षा है । औपपातिकनून के ३० वे सूत्र में कहा है- शुक्लध्यान चार કારણે થનારા અનĆના વિચાર કરવેશ અપાયાનુપ્રેક્ષા છે. સંસારનું અશુભરૂપમાં ચિન્તન કરવુ' અશુભાનુપ્રેક્ષા છે જેમ ઘાણીના બળદના માના અન્ત નથી આવતા તેવી જ રીતે રાગીદ્વેષી જીવના ભવભ્રમણને પણ કયારેય પણ અન્ત આવા નથી એવે વિચાર કરવે અનન્તવૃત્તિતાનુપ્રેક્ષા છે પ્રત્યેક પદાર્થ ઉત્પાદ, વ્યય અને ધ્રૌવ્ય સ્વભાવવાળા છે, તેમાં પ્રતિજ્જુ નવીન—નવીન પાંચાના ઉત્પાદ અને પુર તન પર્યાયને વિનાશ થતા રહે છે એવુ ચિન્તન કરવું વિપરિણામ નુપ્રેક્ષા છે. ઔપપાતિ } સૂત્રના ૩૦ માં સૂત્રમાં કહ્યું છે- શુકલધ્યું ન ચાર પ્રકારતા
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy