SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ तत्वार्थ स एतानि चतुर्दशद्वाराणि अधिकस्याल्पबहुत्वद्वारं पञ्चदशमत्रसेयम् । एतैः पूर्वोक्तेः पञ्चदशद्वारैः साध्याः अनुगमनीयाः एतैः पूर्वोक्तद्वारैः सिद्धानां स्वरूपं चिन्तनीयमिति भावः ॥ सूत्र ॥७॥ इति श्री विश्वविख्यात - जगवल्लभ- प्रसिद्धवाचक - पश्चदशभाषाकलितललितकला पालापकमविशुद्ध गद्यपद्यानैकग्रन्थ निर्मापक, वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजमदत्त - 'जैनाचार्य पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर पूज्य श्री घासीलालवतिविरचितस्य श्री aafaar - नियुक्ति व्याख्या द्वयो- पेतस्य तच्चार्थसूत्रस्य नवमो ८७८ चिति की 5 A इस प्रकार उन चौदहद्वारों से अल्पबहुत्व का विचार करने पर पन्द्रह द्वारों से सिद्धों का स्वरूप चिन्तनीय है ॥७॥ - जैनाचार्य जैनधर्मदिवाकर 5. 3 ध्यायः समाप्तः ॥९॥ इति श्रीस्वार्थ सूत्रं दीपिका तोनिर्युक्तितश्व -: समाप्तम् : 22 पूज्यश्री घासीलालजीमहाराजकृत 'तत्त्वार्थसूत्र' की दीपिका-नियुक्ति व्याख्या का नववां अध्याय समाप्त ॥९॥ दीपिका और निर्युक्ति के साथ तस्वार्थसूत्र - समाप्त - આ રીતે મા ચૌદ દ્વારાથી અલપબહુત્વના વિચાર કરવાથી પંદર દ્વારાનુ નિરૂપણ સમ્પૂર્ણ થયુ. આ પૂર્વોક્ત પંદર દ્વારાથી સિદ્ધોનું સ્વરૂપ ચિન્તનીય છે છા જૈનાચાય જૈનધમ દિવાકર પૂજયશ્રી ઘાસીલાલજી મહારાજકૃત તત્ત્વાથ સૂત્ર”ની દીપિકા-નિયુક્તિ વ્યાખ્યાના નવમા અધ્યાય સમાપ્તઃ ડાહ્યા તત્ત્વાર્થ સૂત્ર સ ́પૂ K फ्र
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy