SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.९ सू.७ सिद्धस्वरूपनिरूपणम् ____ - ८७३ पेक्षया व्यपगत वेदः सिद्ध यतीति नारत्यल्पबहुत्वम् पूर्वभावापेक्ष्य सर्वस्तोकानपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः संख्येय गुणाः पुंल्लिङ्गसिद्धाः संख्येयगुणाः गतं लिङ्ग देद्वारम् ॥४॥ तीर्थतोऽल्पबहुत्वं चिन्त्यते-सर्वस्तीकास्तीर्थकर सिद्धाः तीर्थकरतीर्थे नो तीर्थकर सिद्धाः संख्येयगुणाः । तीर्थकरतीर्थसिद्धाः नपुंसकाः संख्येयगुणाः तीर्थकरतीर्थसिद्धाः स्त्रिया संख्येवगुणाः तीर्थकरतीर्थसिद्धाः पुमांसः संख्येयगुणाः गतं तीर्थतोऽल्पवहुस्वम् ।। - चारित्रतोऽस्पबहुत्वं चिन्तयते तत्र प्रत्युत्पन्नभावापेक्षया नो चारित्रि नो अचारित्री सिद्धत्यतीति नास्त्यल्पबहुत्वम् । पूर्व भावापेक्षया- सामान्यतः सर्वस्तोकाः त्पन्न भव की अपेक्षा वेद का क्षय करके बेवहीन हुए जीव ही सिद्ध होते हैं, अतएव इल अपेक्षा ले कोई अल्पवस्व नहीं है। पूर्वभाव की अपेक्षा से नपुंसकलिंगलिदूध सब ले कम है, स्त्रीलिंगसिध उनसे संख्यातगुणा अधिक हैं और पुलिंगसिदूध उनसे भी संख्यातगुणा अधिक हैं। ५-तीर्थ ले अल्पपशुत्व-तीर्थकरसिद्ध सष से कम हैं, तीर्थकर के तीर्थ में नो तीर्थकरसिद्ध संख्यालगुणा अधिक हैं, अथवा द्रव्यलिंग की अपेक्षा तीर्थकर तीर्थसिद्ध नपुंसक सब से थोडे हैं, तीर्थकर तीर्थसिद्ध स्त्रियाँ संख्यातगुणी , तीर्थकर तीर्थसिद्ध पुरुष संख्यातगुणा हैं। ६-चारित्र से अल्पचक्षुत्व-प्रत्युत्पन्न भाव की अपेक्षा नो चारित्री नो अचारित्री जीव ही सिद्ध होता हैं, अतएव कोई अल्पबहुत्व नहीं ભાવની અપેક્ષા વેદને ક્ષય કરીને વેદહીન થયેલા જીવ જ સિદ્ધ થાય છે. આથી આ અપેક્ષાથી કોઈ અ૫બહુત્વ નથી. પૂર્વભવની અપેક્ષાથી નપુંસકલિંગસિદ્ધ સહુથી ઓછા છે, સ્ત્રીલિંગસિદ્ધ તેથી સખ્યાતonણું અધિક છે અને પુલિંગસિદ્ધ તેથી પણું સંખ્યાતગણું અધિક છે. (૫) તીર્થથી અલ્પબહુત્વ-તીર્થકરસિદ્ધ સહુથી ઓછા છે, તીર્થકરના તીર્થમાં અતીર્થંકરસિદ્ધ સંખ્યાતગણ અધિક છે અથવા દ્રવ્યલિંગની અપેક્ષા તથંકર તીર્થસિદ્ધ નપુંસક સહુથી ડાં છે. તીર્થકર તીર્થસિદ્ધ સ્ત્રિઓ સંખ્યાતગણી छ, तीथ:४२ ती सिद्ध ३५ सध्याता छ. (૬) ચારિત્રથી અલ૫બહુત્વ-પ્રત્યુત્પન ભાવની અપેક્ષાને ચારિત્રી અચારિત્રી જીવ જ સિદ્ધ થાય છે આથી કઈ અલ્પબદુત્વ નથી. પૂર્વભવની અપેક્ષાથી, त० ११०
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy