SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ८७१ दीपिका-नियुक्ति टीका अ.९ तू.७ सिद्धस्वरूपनिरूपणम् धारणविद्याधरैश्च जायमानम् । एषां क्षेत्राणां विभाग कर्मभूमिरकर्मभूमिः समुद्राद्वीपा ऊर्ध्वमस्तियगिलि लोकत्रयम् । तत्र सर्वस्त्रोका ऊलोक सिद्धाः, अधो. लोकसिद्धाः संख्येयगुणा, तिर्यग्लोक सिद्धाः संख्येगुणाः । सर्वस्तोका समुद्रसिद्धाः, द्वीपसिद्धाः संख्येयगुणाः सस्तोकाः लषणसमुद्रसिद्धाः, कालोदधि सिद्धाः संख्येयगुणाः जम्बूद्वीप सिद्धाः संख्येयगुणाः धातकीखण्ड सिद्धाः संख्येयगुणाः पुष्कराद्ध सिद्धाः संख्येयगुणाः गतं क्षेत्रतोऽलाबहुत्वम् ।।१।। कालतोऽल्एबहुत्वं चिन्त्यते-काल: अवसर्पिण्युत्तपिणी मध्यकालरूपस्त्रिविधः । तत्र पूर्व मवमधिकृत्य सर्वस्तोका उत्सर्पिणी सिद्धाः, अनसर्पिणी सिद्धा विशेषाधिकाः, मध्यकालसिद्धाः संख्येयगुणाः । प्रयुत्पन्नमनापेक्षया अकाले संहरण कहलाता है। इन क्षेत्रों का विभाग कर्मभूमि, अकर्मभूमि, समुद्र, छीप, ऊवलोक, अधोलोक और मध्यलोक है । इनमें से अर्ध्वः लोकसिद्ध सब से कम हैं, अधोलोसिद्ध संख्यालगुणा हैं और मध्यलोकसिद्ध उनसे भी संख्यातगुणा हैं । समुद्रसिद्ध लब से कम हैं, द्वीपसिद्ध उनसे संख्यातगुणा अधिक हैं। लवणसमुद्रसिद्ध सबसे कम हैं, . कालोदधिसमुद्रसिद्ध उनले संख्यातशुणा अधिक हैं, जंबूदीपसिद्ध संख्यातगुणा , धातकीखण्डतिदूध संख्यातगुणा है, पुष्करार्धसिद्ध संख्यातगुणा हैं। २-काल से अल्पयतुस्व-साल तीन प्रकार का है-अवसर्पिणी, उत्सर्पिणी और मध्यकाल । पूर्वपक्ष की अपेक्षा उत्सर्पिणीकालसिद्ध सबले कम हैं, अवसर्पिणी कालस्लिव विशेषाधिश हैं और मध्यकाल અને વિદ્યાધરો દ્વારા થનારું પરકૃત સંહરણ કહેવાય છે. આ ક્ષેત્રોના વિભાગ કર્મભૂમિ, અકર્મભૂમિ, સમુદ્ર, દ્વિીપ, ઉદર્વક અધલક અને મધ્યક છે. એમાંથી ઉદર્વલેકસિદ્ધ સહુથી ઓછા છે, અધોલેકસિદ્ધ સંખ્યાલગણા છે અને મધ્યલેકસિદ્ધ તેથી સંખ્યાતગણું છે. સમુદ્રસિદ્ધ સહુથી ઓછા છે, દ્વીપસિદ્ધ તેથી પણ સંખ્યાતગણ અધિક છે લવણસમુદ્રસિદ્ધ સહુથી ઓછા છે, કાલોદધિ સમુદ્રસિદ્ધ તેથી સંખ્યાતગણ અધિક છે, જબૂઢીપસિદ્ધ સંખ્યાલગણા છે, ધાતકીખણ્ડસિદ્ધિ સંખ્યતગણ છે, પુષ્કરાર્ધ સિદ્ધ સંખ્યાતગણુ છે. (૨) કાલથી અલ્પબદ્ધત્વ–કાલ ત્રણ પ્રકારના છે-અવસર્પિણી ઉત્સર્પિણી અને મધ્યકાળ. પૂર્વભવની અપેક્ષા ઉત્સર્પિણીકાલસિદ્ધ સહુથી ઓછા છે. અવસર્પિણુંકલસિદ્ધ વિશેષાધિક છે અને મધ્યમકાલસિદ્ધ સંખ્યાતગણુ છે.
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy