SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ दीपिका - नियुक्ति टीका अ. सु. ५२ मनः पर्यवज्ञानस्य वैशिष्टयनिरूपणम् ८१९ भावः । उक्तञ्च भगवती सूत्रे ८ शतके ३ उद्देशके ३२३ सूत्रे - 'सव्वत्थोवा मणवज्जवणाणपण्जया, ओहिणाणपज्जवा अनंतगुणा, सुयनाणपज्जवा अनंतगुणा, आभिनिषोहियनाणपज्जवा अनंतगुणा केवलनाणपज्जवा अनंतगुणा-" इति । सर्वस्वोकाः मनः पर्यवज्ञानपर्यवाः अवधिज्ञानपर्यवा अनन्तगुणाः श्रुतज्ञानपर्यंवा अनन्तगुणाः, आभिनिबोधिक ज्ञानपर्यंवा अनन्तगुणाः, केवलज्ञानपर्यवाः अनन्तगुणा' इति ॥ ५२ ॥ मूळम् - मोहणिजणाणदंसणावरणांतरायक्खयाय केवलणाणं ॥ ५३ ॥ छाया - मोहनीय ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलज्ञानम् ॥ ५३ ॥ तत्वार्थदीपिका- 'पूर्व ज्ञानावरणादिकर्मणां सर्वतः क्षये जनिष्यमाणो मोक्षः केवलज्ञानोत्पत्ति कारणमाह- मोहणिज्ज' - इत्यादि । मोहनीयज्ञानदर्शनावरणा भगवतीसूत्र के आठवें शतक के द्वितीय उद्देशक में सूत्र २२३ में कहा है- 'मन:पर्ययज्ञान के पर्याय सब से कम हैं, अवविज्ञान के पर्याय उससे अनन्तगुणा हैं, श्रुतज्ञान के पर्याय अनन्तगुणा है, आभिनियोविकज्ञान के पर्याय अनन्तगुणा हैं और केवलज्ञान के पर्याय अनन्त गुणा है ||५२|| 'मोहणिज्जणाणदंसणा' इत्यादि । सूत्रार्थ - मोहनीय, ज्ञानावरण, दर्शनावरण और अन्तराय कर्म के क्षय से केवलज्ञान की उत्पत्ति होती है ॥५३॥ तत्वार्थदीपिका - ज्ञानावरणीय आदि कर्मों का पूर्ण रूप से क्षय होने पर उत्पन्न होने वाला मोक्ष केवलज्ञान की उत्पत्ति के बिना संभव नहीं है, अतएव केवलज्ञान की उत्पत्ति का कारण कहते हैं • ભગવતીસૂત્રના આઠમાં શતકના દ્વિતીય ઉદ્દેશકના સૂત્ર ૩૨૩માં કહ્યુ છે મનઃપવજ્ઞાનના પર્યાય બધાથી ઓછા છે અવિધજ્ઞાનના પર્યાંય તેનાથીઅનન્ત ગણા છે, આભિનિષેાધિકજ્ઞાનના પર્યાય અનન્તગણુા છે અને કેવળજ્ઞાનના પર્યાય અનન્તગણા છે ! પર " 'मोहणिज्जणाणदंसणा' इत्याहि સુત્રા-મેાહનીય, જ્ઞાનાવણ્ દનાવરણુ અને અન્તરાય ક્રમના ક્ષયથી કેવળજ્ઞાનની ઉત્પત્તિ થાય છે. !! ૫૩ || તત્ત્વાથ દીપિકા--જ્ઞાનાવરણીય આદિ કર્માંના જવાથી ઉત્પન્ન થનાર મેક્ષ કેવળજ્ઞાનની ઉત્પત્તિ વગર કેવળજ્ઞાનની ઉત્પત્તિનું કારણ કહીએ છીએ સપૂર્ણ પણે ક્ષય થઈ શકય નથી આથી
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy