SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थस यतिरिक्ख जोणियाणं चेव इति द्वयोः क्षापोपशमिकः प्राप्तः, तद्यथा-मनु. ज्याणाश्चैव पश्चन्द्रियातयंग्योनिकानाचव, इति । तदने च स्थानाङ्गे ६ स्थाने ५२६ सूत्रो चोक्तम्-'छव्धिहै ओहिनाणे पण्णते तं जहा अणुगामिए १ अणाणुगाम्लिए ३ दट्टमाणए ३ हीयमाणए ४ पडिदानी ५ अपडिवाती' उनि, पविधमवधिज्ञानं प्रजप्तम्, तद्यथा-आनुगामिकम् १ अनानुगामिकम् २ वर्द्धमानम् ३ हीयमानम् ४ प्रतिपाति ५ अप्रतिपाति ६ इति । एवं नन्दिसूत्रे ८ सूत्रो चोक्तम्-'किं तं खाओचमिअं ? खाओवममि दुहं तं जहा =मणुस्लाणय-पंचिदिनिरिक्ख जोणियाणय. को हेज खामोपसमिअं? खामोशायमिनावरणिजाणं कमाणं उदिण्णाणं खएणं अदिणाणं उबलमेणं ओहिलाणं हपज्जा' इति अघ किं तत् क्षायोपशमिकम् ? क्षायोपामिर्क द्वयोः, तद्यथा-मनुष्याणाश्च पञ्चेन्द्रियतियग्योनिकानाञ्च, किं हेतु क्षायोपशामिकम् ? क्षायोपशषिकं तदावरणीयानां कर्मणाम् उदीर्णानां क्षयेण, के जीयों को क्षयोपशम अवधिज्ञान कहा गया है-मनुष्यों को और पंचेन्द्रिय तियं चों को, इससे आगे स्थानांग के छठे स्थान के ५३६ सूत्र में कहा है-'अवविज्ञान छह प्रकार का कहा गया है, यथा-(१) आनु. गामिक (२) अनानुगामिक (३) बर्द्धमान (४) हीयमान (५) प्रतिपाति और (६) अपतिगति ।' नन्दीसत्र के आठवें सूत्र में कहा है-'क्षायोपशम अघधिज्ञान झिसे होता है ? क्षायोपशमिक अवधिज्ञान दो को होता है-मनुष्यों को और पंचेन्द्रिय तिर्य चों को। इलेक्षायोपशमिक कहने का क्या कारण है ? उड्य में आये हुए अवधिज्ञानावरणीय कर्मों के क्षय से लया जो उदय में नहीं आए है उनके उपशाम से वह अवधिज्ञान उत्पन्न होता है, अनएव क्षायोपशसिक कहा जाता है। સૂત્રમાં કહ્યું છે બે પ્રકારના જીને ક્ષાપશમિક અવધિજ્ઞ ન કહેવામાં આવ્યું છે. મનુષ્યને અને પંચેન્દ્રિય તિયાને આથી આગળ સ્થાનાંગના ૬ઠા સ્થાન ના પરના સૂત્રમાં કહ્યું છે અવધિજ્ઞાન ૬ પ્રકારના કહેવામાં આવ્યા છે. २वा (१) मानुमि (२) मनानुभि (3) व मान (४) डीयमान (4) પ્રતિપાતી (૬) અપ્રતિપાતી નન્દીસૂત્રના ૮માં સૂત્રમાં કહ્યું છે ક્ષાપશમિક અવધિજ્ઞાન કેને થાય છે? શાપથમિક અવધિજ્ઞાન બેને થાય છે. મનુષ્યને અને પંચેન્દ્રીય તિર્ય ને આને ક્ષાપશમિક કહેવાનું કારણ શું છે? ઉદયમાં આવેલા અવધિજ્ઞાનાવરણીય કર્મોનો ક્ષયથી તથા જે ઉદયમાં આવ્યા નથી. તેમના ઉપશમથી આ અવધિજ્ઞાન ઉત્પન્ન થાય છે. આથી ક્ષાપશમિક કહેવાય છે,
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy