SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ७९६ तत्वार्थ पशमश्चति क्षयोपशमौ लौ निमित्तं यस्य तत् क्षयोपशमनिमिन अवधिज्ञान पविधं भवति । तत्र क्षयस्तावत्-अवधिज्ञानावरणस्य देशघाति स्पद्धशाना मुइयेसति सर्व.. घाति स्पर्द्धकानामुदयाभावरूपः । उपशमस्तु-तथाविधानामेच स्पर्द्धकानामुदयमाप्तानां सदवस्थारूपः। स्पर्द्धकञ्च कमपुद्गलशक्तीनां क्रमिकवृद्धिहासरूपं बोध्यम् तथाचैकं भवप्रत्ययिकम् १ क्षयोपशामिकं पविधम् । आनुगामिकम् २ अनानुगामिकम् ३ वर्द्धमानम् ४ हीयमानम् ५ प्रतिपाति ६ अमतिपाति चेत्येवं सर्व सप्तविधं तावत् अवधिज्ञानमदसेयम् । तत्र-मनमत्ययिकमवधिज्ञान देवानां नारकाणाञ्च भवति । क्षयोपशमनिमित्तकञ्च-पइविधमनधिज्ञान मनुष्याणां पञ्चेभत्र जिसमें बाह्य करण हो वह अवधिज्ञान भवत्यय कहलाता है। जिस अवधिज्ञान में क्षयोपशम ही प्रधान कारण हो वह क्षयोपशमनिमित्तक था क्षयोपशम प्रत्यय कहलाता है । क्षयोपशमनिमित्तक अवधि ज्ञान छह प्रकार का है। ., अवधिज्ञानावरण कर्म के देशाचालक स्पर्धा का उद्घ हो, उदय में आये हुह सर्वघातक स्पर्धक्कों का क्षय हो और आगे उदय में आने काले स्पर्धकों का उपशम हो, तय अवधिज्ञानावरण कर्म का क्षयोपशमः होता है। क्षयोपशमनिमित्तक अवधिज्ञान के छह भेद है-(१) आनुमामिक (२) अनानुगामिक (३) बर्द्धमान (४) हीयमान (५) प्रतिपाति और (६) अप्रतिपाति । इल भदों में यदि अयप्रत्यय को सम्मिलित कर दिया जाय तो सान्द सेन कहे जा सकते हैं। - भवप्राययिक अवधिज्ञान देवों और नारकों को हो । क्षयोपशभनिमित्तक उन संज्ञी मनुष्यों और पञ्चेन्द्रिय हियों को होता है હેય તે અવધિજ્ઞાન ભવ પ્રત્યય કહેવાય છે. જે અવધિજ્ઞાનમાં ક્ષોપશમ જ પ્રધાન કારણ હોય તે પશમનિમિત્તક અથવા ક્ષપશપ્રત્યય કહેવાય છે. પશમનિમિત્તક અવધિજ્ઞાન છ પ્રકારનાં છે. - અવધિજ્ઞાનાવરણ કર્મના દેશઘાતક સ્પર્ધકોને ઉદય થાય, ઉદયમાં આવેલા સર્વઘાતક સ્પર્ધકેના ક્ષય થાય અને આગળ ઉપર ઉદયમાં આવનારા સ્પર્ધકને ઉપશમ થાય ત્યારે અવધિજ્ઞાનાવરણ કર્મને ક્ષય થાય છે ક્ષપશમનિમિત્તક અવધિજ્ઞાનનાં છ ભેદ છે (૧) આનુગામિક (૨) मनानुभि४ (3) भान (४) डीयमान (५) प्रतियाती मते (6) मप्रतिपाती આ દેશમાં જે ભવ પ્રત્યયને મેળવી દેવામાં આવે તે સાત ભેદ કહી શકાય. ભવ પ્રત્યઈક અવધિ જ્ઞાન દેવો અને નારકને થાય છે મનિમિત્તક તે સંસી મનુષ્ય અને તીર્થંચ પંચેનિદ્રાને થાય છે. કે જેઓએ અવધિજ્ઞાના
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy