SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ७८६ तरवासने मूलम्-सुयनाणे दुविहे, अंगपचिट्टे-अंगबाहिरेय ॥४७॥ छाया-श्रुतज्ञानं द्विविधम् अङ्गप्रविष्टम्-उङ्गबाह्यञ्च-॥४७॥ तत्वाथदीपिका-पूर्व तावद् मविज्ञानं सविस्तरं भेदोपभेदपूर्वकं प्रतिपादितम्, सम्मति श्रुत्ज्ञानं द्वैविध्येन प्ररूपयितुमाह-"सुपचाणे-" इत्यादि । श्रुतमानम्-श्रूयते इति श्रुतम् शब्दस्वरूपम् तत्सम्बन्धिज्ञानम् श्रुतज्ञानम् श्रवणं वाश्रुतिरूपम् श्रुतम्-तद्रूपं ज्ञानं श्रुतज्ञानं तायद् द्विविध पचति । तद्यथा-आचाराझं१ सूत्रकृताङ्ग-२ स्थानाङ्ग-३ समवायाङ्ग-४ व्याख्यायज्ञप्त्यङ्गम्-५ ज्ञातृधर्मकथाङ्गम्-६ उपासकदशाङ्गम्-७ अन्तकद्दशाङ्गम्-८ अनुत्तरोपपातिक दशाङ्गम्-९ नन्दीसूत्र के केवल उपलक्षण रूप में ही अर्थावग्रह का कथन किया गया है, अतएव ईहा, अपाय और धारणा के भेद भी इली प्रकार जान लेने चाहिए ॥४६॥ 'सुयनाणे दुधिहे' इत्यादि। सूत्रार्थ-श्रुतज्ञान दो प्रकार का है-अंगप्रविष्ट और अंगयाह्य ॥४७॥ तत्त्वार्थदीपिका-पहले भेदोपभेदों सहित विस्तार पूर्वक मतिज्ञान का निरूपण किया गया, अप श्रुतज्ञान के भेद कहते हैं जो सुना जाय सो श्रुत अर्थात् शब्छ । शब्द संबंधी ज्ञान श्रुतज्ञान कहलाता है। अथवा सुनना श्रुत कहलाता है और श्रुतरूपज्ञान श्रुतज्ञान कहलाता श्रुतज्ञान दो प्रकार का है-अंगप्रविष्ट और अंगबाह्य । इनमें से अंगप्रविष्ट श्रुत के चारह भेद है, बधा-(१)आचारांग (२) मुत्रकृतांग (३) स्थानांग (४) समवायांग (५) व्याख्याप्रज्ञप्ति (६) ज्ञाताधर्मकथांग (७) નન્દીસૂત્રમાં માત્ર ઉપસંહાર રૂપે જ અર્થાવગ્રહનું કથન કરવામાં આવ્યું છે આથી ઈહા, અવાય અને ધારણાના ભેદ પણ આ પ્રમાણે જાણી લેવા જોઈએજદા 'सुयनाणे दुविहे' छत्यादि સુવાથ– શ્રુતજ્ઞાન બે પ્રકારનું છે-અંગપ્રવિષ્ટ અને અંગબાહ્ય ૪૭ તત્ત્વાર્થદીપિકા–પહેલા ભેદેપભેદ સહિત વિસ્તારપૂર્વક મતિજ્ઞાનનું નિસ્પણ કરવામાં આવ્યું, હવે શ્રુતજ્ઞાનના ભેદ કહીએ છીએ. જે સંભળાય તે મૃત અર્થાત્ શબ્દ. શબ્દ સંબંધી જ્ઞાન શ્રુતજ્ઞાન કહેવાય છે અથવા સાંભળવું ગ્રુત કહેવાય છે અને શતરૂપ જ્ઞાન શ્રુતજ્ઞાન કહેવાય છે. તજ્ઞાન બે પ્રકારનું છે અંગપ્રવિષ્ટ અને અંગબાહ્ય, એમાંથી અંગપ્રવિષ્ટ કૃતના भा२ लेह छ 2418-(१) माया । (२) सूत्रकृतin (3) स्थानां। (४) अभपायin (4) व्याभ्याप्रशसि (6) ज्ञाताधम यांn (७) पास ६शांn (८)
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy