SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ तस्वार्थसूत्रे - - -- मूलम्-तत्थेजष्टुं ईरियाझ्या पणवीसं भावणाओ॥५६॥ - छाया-'तत्स्थैर्यार्थम्-ईयाँदिकाः पञ्चविंशति विनाः ॥५६॥ तत्त्वार्थदीपिका-पूर्व देशतो हिंसादिविरविलक्षण पञ्चाणुव्रतादिस्वरूप प्ररूपितम्, सम्पति-तेषां व्रतानां स्थिरता सम्पादनार्थ तावद् ईर्यादिकाः पञ्चविंशतिविनाः प्ररूपयितुमाह-तत्थेज्जटुं' इत्यादि । तत्स्थैर्यार्थम्-तेषां पूर्वोक्तानां व्रतानां स्थूल प्राणातिपातविरमणादिलक्षणानां स्थिरताकरणार्थ दृढीकरणार्थम् ईयर्यादिका:-ईयादिलक्षणाः पञ्चविंशतिना भवन्ति । तत्र-ईईरणं यतनया गमनस् १ आदिपदेन-मनः पाशस्त्य २ का प्राशस्त्यै ३ पणा ४ ऽऽदाननिक्षेपरूपाः५ पञ्च प्रथममहाव्रतस्य भावनाः१ अलोच्य सम्भाषणम् १ क्रोध 'तत्थेज्जलु ईरियाझ्या इत्यादि ।।५६।। स्मार्थ-व्रनों की स्थिरता के लिए ईर्यादिक पच्चीस मावनाएं हैं।५६। तत्वार्थदीपिका-पहले एक देश से हिंसादिले विरति रूप पांच अणुव्रत आदि का लक्षण कहा गया है, अब उन व्रतों में स्थिरता लाने के लिए ईथी आदि पच्चीस भावनाओं का प्ररूपण करते हैं-पूर्वोक्त स्थूल प्राणालिपात विरमण आदि व्रतों की स्थिरता के लिए अर्थात् उन्हें दृढ करने के लिए ईर्या आदि पच्चीस भावनाएं कही गई है। वे इस प्रकार है। (१) ईर्या अर्थात् यतनापूर्वक गमन करना (२) मन की प्रशस्तता (३) वचन की प्रशस्तता (४) एषणा (५) आदाननिक्षेप, यह पांच प्रथम व्रत की भावनाएं हैं। (१) सोच-विचार कर भाषण करना (२) क्रोत्याग (३) लोभ'तत्थेजर्ट ईरियाझ्या पणवीस भावणाओ' સૂત્રાર્થ–તેની સ્થિરતા માટે ઈર્યાદિક પચ્ચીસ ભાવનાઓ છે પદા તત્વાર્થદીપિકા–અગાઉ એકદેશથી હિંસાદિથી વિરતિરૂપ પાંચ અણુવ્રત આદિના લક્ષણ કહેવામાં આવ્યા છે હવે તે વ્રતોમાં સ્થિરતા લાવવાના આશયથી ઈર્યા વગેરે પચ્ચીસ ભાવનાઓનું પ્રરૂપણ કરીએ છીએ પૂત શૂલપ્રાણાતિપાત વિરમણ વગેરે વ્રતોની સ્થિરતા માટે અર્થાત્ તેમને દ્રઢ કરવા માટે ઈર્યા વગેરે પશ્ચીસ ભાવને કહેવામાં આવી છે. તે આ પ્રમાણે છે-(૧) ઈર્યા અર્થાત્ યતના પૂર્વક નમન કરવું (૨) મનની પ્રશસ્તતા (૩) વચનની પ્રશસ્તતા (૪) એષણ (૫) આદાન નિક્ષેપ આ પાંચ પ્રથમ વતની ભાવના છે. (१) सभक पियारीन मालवु (२) ओष त्यास (3) नया (४)
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy