SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ७६२ तरवाया णाचरणं च प्रतिनियतं यत्सम्याज्ञानं तत्-प्रत्यक्ष मुच्यते । यद्वा-माणिनां यद ज्ञानदर्शनावरणयो क्षयोपशमाद-क्षयाच्च इन्द्रियानिन्द्रियनिरपेक्षमात्मानमेव केवलमाश्रित्योत्पद्यते तत्त्व क्षम् । तच्च प्रत्यक्षं निश्चयनयेन त्रिविधं भवति अवधिमनःपर्यव केवलज्ञानभेदात् । तत्रा-ऽवधिमनापर्यवज्ञानापेक्षया परिमाप्तक्षयोपशमस् इत्युक्तम् , केवलज्ञानाऽपेक्षयाच-प्रक्षीणावरणमित्युत्तन । यद्यपि-अवधिदर्शनस्य केवलदर्शनस्य विभङ्गज्ञानस्य चाऽपि बक्ष-मात्मानं प्रतिनियतत्वात प्रत्यक्षत्वं प्राप्नोति, तथापि-सम्यग्ज्ञानस्यैव तथाविधाक्षम्पतिनियतत्वविशेषणेन प्रत्यक्षत्व कथनात् अवधिदर्शनस्य- केवलदर्शनस्य च सम्यावेऽपि ज्ञानत्वाऽभावात् न प्रत्यक्षदं सम्भवति । विभङ्गज्ञानस्य च ज्ञानत्वेऽपि मिथ्याज्ञानत्वेन सम्यक्त्वाऽभावात् तस्यापि न प्रत्यक्षत्वमिति भावः । मतिज्ञानरय-श्रुतज्ञानस्य च सम्यग्त्रा. नरवेऽपि, अक्षाद-आत्मनः पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्य निमित्तं यद्यपि अवधिदर्शन, केवलदर्शन और विभंगज्ञान भी सिर्फ आत्माश्रित है, अतएव उनमें भी प्रत्यक्षता का प्रसंग होता है किन्तु यहां सम्यग्ज्ञान का प्रकरण होने से उनका निराकरण हो जाता है। वे सम्यग्ज्ञान नहीं है। अवधिदर्शन और केवलदर्शन ज्ञानरूप न होने के कारण प्रत्यक्ष नहीं कहलाते। विभंगज्ञान यद्यपि ज्ञानरूप है किन्तु सम्घकू नहीं मिथ्याज्ञान है, इस कारण उसकी भी प्रत्यक्ष सम्यग्ज्ञानों में गणना नहीं की जा सकती । इसके अतिरिक्त जो उपयोग विशेष का ग्राहक होता है उसी में सम्यक् असम्यक् का व्यवहार हो सकता है। दर्शनोपयोग लिर्फ सामान्य ग्राहक है, अतएव उसमें सम्यक्-असम्यकू का व्यवहार ही नहीं होता। मतिज्ञान और श्रुतज्ञान यद्यपि सम्यग्ज्ञान में किन्तु आत्मा से पर જે કે અવધિદર્શન, કેવળદર્શન અને વિર્ભાગજ્ઞાન પણ કેવળ આત્માશ્રિત છે. આથી તેમનામાં પણ પ્રત્યક્ષતાને પ્રસંગ હોય છે. પરંતુ અહીં સમ્યક્ જ્ઞાનનું પ્રકરણ હોવાથી તેમનું નિરાકરણ થઈ જાય છે. તે સમ્યજ્ઞાન નથી અવધિદર્શન અને કેવળઈશન જ્ઞાનરૂપ ન હોવાના કારણે પ્રત્યક્ષ કહેવાતા નથી. વિર્ભાગજ્ઞાન છે કે જ્ઞાનરૂપ છે પરંતુ સમ્યક્ નહિ, મિથ્યાજ્ઞાન છે એ કારણે તેની પણ પ્રત્યક્ષ સમ્યજ્ઞાનમાં ગણના કરી શકાય નહિ. આના સિવાય જે ઉપગ વિશેષને ગ્રાહક હોય છે. તેમાંજ સમ્યક, અસકુને વ્યવહાર થઈ શકે છે. દર્શનપગ માત્ર સામાન્ય ગ્રાહક છે. આથી તેમાં સભ્ય અસભ્યને વ્યવહારજ હેતો નથી. મતિજ્ઞાન અને શ્રુતજ્ઞાન છે કે સમ્યકજ્ઞાન છે. પરંતુ આત્માથી પર
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy