SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ तत्वार्थ स्वरूपं सम्यग्दर्शनं द्विविधं भवति, तद्यथा-निसर्गसम्यदर्शनम्, अभिगमसम्य. ग्दर्शन चेति तत्र-निप्तर्गतः पूर्वभवसंस्कारादिजन्यस्वभाववतो जायमानं सम्य ग्दर्शनम् निसर्गप्तम्यग्दर्शन मुच्यते । एवम्-अभिगमाद् आचार्य गुरूपाध्यायादि सदुदेशादि रूपाभिगमाज्जायमानं सम्यग्दर्शनम्, अभिगमसम्यग्दर्शन मुच्यते तथा च - पूर्वजन्म विशिष्टसंस्कारादि स्वभावात् स्वयमेवात्मनि यत्मकटी भवति तद् निसर्ग सम्यग्दर्शन बोध्यम् । एवम्-आचार्यादि सदुपदेशात् यज्जायते तद्-अभिगमसम्यग्दर्शनं ज्ञेशम् इति ॥३९॥ तत्त्वार्थनियुक्ति:-'पूर्वसूत्रे-सम्यग्दर्शनादि चतुष्टयस्य मोक्षसाधनत्वेन प्रतिपादितस्य मध्ये प्रथमोपात्तं सम्यग्दर्शनस्वरूप प्रतिपादितम् - (परूपितम्), सम्पति-तस्य खच सम्पग्दर्शनस्य द्वैविध्यं प्ररूपयितुमाह-'तं दुविहं णिसग्ग सम्बग्दर्शन के दो भेद हैं-निसर्ग सम्यग्दर्शन और अभिगम सम्पगदर्शन । निसर्ग से अर्थात् दूसरे के उपदेश के विना ही पूर्व संस्कार आदि से उत्पन्न होने वाला सम्यग्दर्शन निसर्ग सम्पग्दर्शन कहलाता है। अभिगम अर्थात् आचार्य, उपाध्याय, गुरु आदि के सदुपदेश रूप अभिगम से होने वाला सम्यग्दर्शन अभिगम सम्यग्दर्शन कहलाता है । अभिप्राय यह है कि पूर्व जन्म के विशिष्ट संस्कार आदि स्वभाव से जो सम्यग्दर्शन स्वतः आत्मा में प्रकट हो जाता है वह निसर्ग सम्यग्दर्शन है एवं आचार्य आदि के सदुपयोग से जो उत्पन्न होता है वह अभिगम सम्यग्दर्शन है ॥३९॥ तत्वार्थनियुक्ति-सम्घगदर्शनादि चतुष्टय मोक्ष का साधन है, यह पनिपादन किया गया था, उसमें से सम्यग्दर्शन के स्वरूप का पूर्वसूत्र में निरूपण किया गया, अब उसके दो भेदों का निर्देश करते हैं સમ્યદર્શનના બે ભેદ છે નિસર્ગસમ્યકદર્શન અને અભિગમસમ્યકદર્શન નિસર્ગથી અર્થાત્ બીજાના ઉપદેશ વગરજ પૂર્વ સંસ્કાર આદિથી ઉત્પન્ન થનાર સમ્યદર્શન નિસર્ગ સમ્યકદર્શન કહેવાય છે. અભિગમ અર્થાત્ આચાર્ય ઉપાધ્યાય, ગુરૂ, આદિના સદુપદેશ રૂપ અભિગમથી થનારૂં સભ્યદર્શન અભિગમસમ્યકદર્શન કહેવાય છે. અભિપ્રાય એ છે કે પૂર્વ જન્મના વિશિષ્ટ સંસ્કાર આદિ સ્વભાવથી જે સમ્યકદર્શન સ્વતઃ આત્મામાં પ્રગટ થઈ જાય છે તે નિસર્ગસમ્યકદર્શન છે અને આચાર્ય વગેરેના સદુપદેશથી જે ઉત્પન્ન થાય છે. તે અભિગમસમ્યકદર્શન છે કે ૩૯ છે તત્ત્વાર્થનિયુકિત--સમ્યકદર્શનાદિ ચતુષ્ટય મેક્ષના સાધન છે. એ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy