SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.८ सू.३७ मोशमार्गस्वरूपनिरूपणम् ७३३ गई तच्च सुणेह जिण भाभियं । चउकारणसंजुत्तं नाणदसणलक्षणं ॥१॥ नाणं च दंणं चेव चरितं च तयो तहा । एल मरगुत्ति पण्णत्तो जिणेहिं वरदंसिहि ।।२। नाणं च दंसणंचेव चरित्तच तवो तहा एयं मग मणुपपत्ता जीवा गच्छंति सोग्गई३ इति ॥ मोक्षमार्गगति तथ्य शृणुत जिनमाषितम् । चतुष्कारणसंयुक्ता ज्ञानदर्शन लक्षणाम् ॥१॥ ज्ञानं च दर्शन चैत्र चरित्रं च तपस्तथा । एष मार्ग इति यज्ञप्तो निवरदर्शिभिः ॥२॥ ज्ञानं च दर्शन चैव चरित्रं च तपस्तथा। एतं मार्ग मनुमाप्ता जीवा गच्छन्ति स्वर्गतिम् ३ इति एवञ्च-सम्पज्ञानदर्शनचारित्रवत् तपोऽपि मोक्षसाधनं वर्तते । इति फंलितम् । तत्र-तपसः सम्यग्ज्ञानादि त्रयेऽपि हेतुत्वेन प्रथमोपादानयोग्यत्वेऽपि सम्पग्दर्शनस्य मोक्षम्प्रति मुख्यकारणतया प्रथमं तदुपादानमेव कृतम् । तथाचोक्तम् -'नादंसणिस्स नाणं नाणेण विणा न होति चरणगुणा । अगुणस्स नस्थि मोक्खो नस्थि अमोक्खस्स निधाणं ।.१। इति, नादर्शनिनो ज्ञानं ज्ञानेन उत्तराध्ययन सूत्र के २८३ अध्ययन की गाथा १-३ में कहाभी है-- 'जिन भगवान द्वारा भाषिन, चार कारणों से युक्त, ज्ञान-दर्शन लक्षण वाली मोक्षमार्गगति को सुनो ॥१॥ ज्ञान, दर्शन, चारित्र और तप, इन चारों को सर्वज्ञ-सर्वदर्शी जिनेन्द्र ने मोक्षमार्ग कहा है ॥२॥ ज्ञान, दर्शन, चारित्र और तप के मार्ग को प्राप्त जीव स्तुगति को प्राप्त करते हैं ॥३॥ ___ इस प्रकार यह फलित हुभा की सम्यग्ज्ञान सम्यग्दर्शन और सम्पू चारित्र की भांती तप भो मोक्ष का कारण है । यद्यपि सम्गज्ञान आदि तीनों में कारण होने से सर्वप्रथम स्थान देने योग्य हैं, तथापि सम्य. ग्दर्शन मोक्ष का मुख्य कारण है, अतएव उसी को प्रथम स्थान दिया गया है ! कहा भी है ઉત્તરાધ્યાયનસૂત્રના ૨૮માં અધ્યયનની ગાથા ૧-૩માં કહ્યું પણ છે– જિનેન્દ્ર ભગવન્ત દ્વારા ભાષિત, ચાર કારથી યુક્ત, જ્ઞાનદશન લક્ષણવાળી મેક્ષમાગ ગતિને સાંભળે ૧ જ્ઞાન, દર્શન ચારિત્ર અને તપ આ ચારેયને સર્વજ્ઞ સર્વદશી જિનેન્દ્રોએ મોક્ષમાર્ગ કહેલ છે. જે ૨ | જ્ઞાન દર્શન ચારિત્ર અને તપ મને પ્રાપ્ત જીવ સુમતિને પ્રાપ્ત કરે છે ? | ૩ આ રીતે એ પ્રતિપાદિત થયુ કે સમ્યજ્ઞાન સમ્યક્દર્શન અને સમ્યફ ચરિત્રની જેમ તપ પણ મોક્ષના કારણભૂત છે. જો કે તપ સમ્યફજ્ઞાન આદિ ત્રણેમાં કારણ હોવાથી સર્વ પ્રથમ સ્થાન આપવા ગ્ય છે તે પણ સમ્યક્દર્શન મોક્ષનું મુખ્ય કારણ છે આથી તેને જ પ્રથમ સ્થાન આપવામાં આવ્યું છે કહ્યું પણ છે
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy