SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ दीविका -निर्युक्ति टीका अ. ८ सू. ३६ निर्जरा सर्वेषां समाना विशेषरूपा वा ७१३ सुख-दुःखक्षयो भवति, मोहनीयकर्मक्षयात् अनन्तसुखं भवति, आयुष्यकर्मक्षयात् जन्म-मरणक्षयो भवति, नामगोत्रक्षपाद अमूर्त्तत्वं भवति, गोत्रकर्मक्षयात् नीचोच्चगोत्रक्षयो भवति, अन्तरायकर्मक्षयादनन्तवीर्ये भवति इतिभावः ||३५|| मूलम् -मिच्छादिट्टिआइ चउदसगुणद्वाणड़ियाणं जहकमं असंखेजगुणनिजरा ॥३६॥ # छाया - मिथ्यादृष्यादि चतुर्दशगुणस्थानस्थितानां यथाक्रमम् असंख्येय. गुणनिर्जरा ||३६|| तत्रार्थदीपिका - पूर्व तावद् वाह्याभ्यन्तर द्वादश तपोभिर्देशतः कर्मक्षय लक्षणा निर्जरा भवतीत्युक्तम्, सम्पति सा सर्वेषां मिथ्यादृष्टिमभृतीनां किं समानैव भवति आहोस्विदस्ति कचित् प्रतिविशेषः ? इति जिज्ञासायामाह - 'मिच्छादिष्टि' वेदनीय कर्म के क्षय से इन्द्रियजनित सुख और दुःख का अन्त हो जाता है । मोहनीय कर्म के क्षय से अनन्त सुख की प्राप्ती होती है । आयु कर्म के क्षय से जन्म-मरण का अन्त आ जाता है । नामकर्म के क्षय से आत्मा का अमूर्त्तत्व गुण प्रकट हो जाता है । गोत्र कर्म का क्षय होने पर नीच और उच्च गोत्रों का क्षय हो जाता है । अन्तराय कर्म के क्षय से अनन्त वीर्य प्रकट होता है ||३५|| 'मिच्छादिट्टि आह' इत्यादि । सूत्रार्थ - मिथ्यादृष्टि आदि चौदन गुणस्थानों में स्थित जीवों को अनुक्रम से असंख्यात असंख्यात गुणी निर्जरा होती है || ३६ || तत्वार्थदीपिका - - पहले बनलाया गया है कि बाह्य और आभ्यन्तर तप से कर्म की निर्जरा होती है, अब इस जिज्ञासा का समाधान करते પ્રાપ્તિ થાય છે. વેદનીયક ના ક્ષયથી ન્દ્રિયજનિત સુખ અને દુઃખન્ના અન્ત થઈ જાય છે. માઢનીચકર્માંના ક્ષયથી અનન્ત સુખની પ્રાપ્તિ થાય છે આયુષ્ય કર્મના ક્ષયથી જન્મ-મરણના અન્ત આવી જાય છે. નામકમના ક્ષયથી અત્મા ને અમૂત્તત્વગુણ પ્રકટ થઇ જાય છે. ગેત્રકમ ને! ક્ષય થવાથી નીચ અને ઉચ્ચ ગાત્રાના ક્ષય થઈ જાય છે, અન્તરાયકમ ના ક્ષયથી અનન્તવીય પ્રકટ થાય છે, ૩૫૫ 'मिच्छदिट्टि आइ' धत्याहि સૂત્રા-મિથ્યાદૃષ્ટિ અ િચૌઢ ગુચસ્થાનામાં સ્થિત જીવેને અનુક્રમથી અસ ખ્યાત-અસ ખ્યાતગણી નિર્જરા થાય છે !! ૩૬ ૫ તત્ત્વાથ દીપિકા પહેલા અતાવવામાં આવ્યું કે ખાદ્ય અને અભ્યુતર તપથી ક્રમની નિરા થાય છે, હવે એ જિજ્ઞાસાનું' સમાધાન કરીએ છીએ त० ९०
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy