SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सवार भैषज्यादिना दुःखितस्योपकाररूपा तत्करणम् आतंगवेषणता विनयतप उच्यते५ देशकालोचिनार्थसम्पादनरूप देशकालज्ञता विनयतप उच्यते ६ सर्वप्रयोजनेध्वानुकूल्यरूपं सर्वार्थपु-अप्रतिलोमता विनयतपो भवति ॥ २९॥ तत्यार्थनियुक्ति:-पूर्वोक्तरीत्यासप्रविधविनयतपासु यथाक्रममनोवचः काय दिनयतपः सविस्तर प्ररूपितम्, सम्प्रति-सप्तमं लोकोपचारदिनयतपः सप्तविधत्वेन प्ररूपयितुमाह--'लोगोषमाक्षिणपतये सत्तविहे अभासवत्तियाइभेयो-' इति । लोकोप वारविनयतपः-लोकव्यवहारसाधकविनयतपः सप्तविधं. भवति, अध्यात्तिवादिभेदतः । तथाच-अभ्यासवृत्तितापिनयतपः-परच्छन्दानुः वर्तितापिनमतपः-२ कार्यमाप्त्यर्थ शुश्रूपादिकरणविनयतपः-३ कृतप्रतिक्रियावि. नयतपा-४ आवेगवेषणताबिनयतपः -५ देशकालज्ञताविनयतपः-६ सर्वायेषु षणता विनय तप है । (६) देश और काल के अनुरूप अर्थ सम्पादन धरनो-कार्य करना देशकालज्ञता विनय तप है। (७) समस्त प्रयोजनों में अनुकूलता अप्रतिलोभता विनय तप है ॥२९॥ तत्त्वार्थनियुक्ति-सात प्रकार के चिन तप में से क्रमानुसार मन बचन कापविनय तप का विस्तार पूर्वक निरूपण किया गया, अब सातवें लोकोपचार विनय तप के सात भेदों का प्रतिपादन करते हैं. लोक व्यवहार साधक तप लोकोपचार विनय तप कहलाता है। अभ्यास वृत्तिता आदि के भेद से उसके सात भेद हैं-(१) अभ्यास वृत्तिता विनय तप (२) परच्छन्दानु वर्तिता विनय तप (३) शुश्रूषादि कारविनय रूप (४) कृमप्रतिक्रिया विनय तप (५) आर्तगवेषणता विनय तप (६) देशलालज्ञता विनय तप और (७) अप्रलिलोभता विनय तप । વિનયતપ છે. (૬) દેશ અને કાળને અનુરૂપ અર્થ સંપાદન કરવો-કાર્ય કરવું દેશકાલસતા વિનતપ છે. () સમસ્તપ્રજનેમાં અનુકૂળતા, અપ્રતિભતા વિનય તપ છે કે ર૯ | તત્વાર્થનિર્યુકિત--સાત પ્રકારના વિનય તપમાંથી કમાનુસાર મન વચન કયવિનય તપનું સવિસ્તર નિરૂપણ કરવામાં આવ્યું હવે સાતમા લેકે પચાર વિનય તપના સાત ભેદોનું પ્રતિપાદન કરીએ છીએ લેકવ્યવહાર સાધક તપ કેપચારવિનય તપ કહેવાય છે. અભ્યાસવૃત્તિતા આદિના ભેદથી તેના સાત ભેદ છે-(૧) અભ્યાસવૃત્તિતાવિનય ત૫ (૨) પરચ્છન્દા તુવૃત્તિતાવિનય તય (૩) શુશ્રુષા આદિકરણવિનય ત૫ (૪) કૃતપ્રતિક્રિયાવિનય त५ (५) मात्शषता विनय त५ (6) Asiaविनय त५ भने (७)
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy