SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ - तस्वार्थस्त्रे मायाया विफलीकरण अन्तः संगोपन वा, मायापतिसंलीलता तपो भवति, यथा परवञ्चनारूपा-कपटरूपा ना धाया मोदितास्थातथा यतितव्यम्, यदि कथञ्चित् माया-उदितास्यात्तदा तां विफलतां कुर्यादितिमाः३ एवं प्रतिसंलीनता तपस्तावद् लोमस्य परल्वग्रहणलाकमारूपस्योदयनिरोधरूपं भवति उदय प्राप्स्य लोमस्य विफलीमरणमन्तःसंगोपन वा लोधपतिसंलीनतातप उच्यते, प्रथमतस्तु लोभएब एरस्वग्रहणलालसारूपो यथा नोक्तिः स्यात्तथा यति तव्यम्, यदितु कथञ्चित्कारिमश्चि स्तुनि लोग उदितः स्यातना तं धिफलं कुर्यादिति भावः ४ उक्तश्चौपपातिके ३० सूत्रे-से कितं कलाबपडिटलीणघा? कलायडिसलीगया चविता पण्णता तं जहा-कोहस्जुदयनिहो वा, उदयपत्ताल बा-कोहल विफली करणं १ माणस्सुनिरोहो वा, उदय पत्तल वा माणरड विफलीकरण२ माय उदयणिनोहोचा, उद्यपत्ताए वा मायाए विफलीकरणं ३ लोहरदयणिरोको चा, उदयपत्तस्स लोहनविफलीकरण४ लेतं महायपडिसंलोणया' इति । अथका सा कषाय प्रतिसंलीनता पायपतिसंकोनता चतुर्विधा प्रज्ञप्ता, तद्यथा-क्रोधस्योदयनिरोधो आई माया को विफल कर देना-भीतर ही दवा देना माया प्रतिसली नता तप कहलाता है । आशय यह है कि कपटरूप माया उत्पन्न न हो ऐसा यत्न करना चाहिए । कदाचित् उत्पन्न हो जाय नो उसे निष्फल करदेना चाहिए। परकीय वस्तु को ग्रहण करने की लालसा रूप लोभ को उत्पन्न न होने देना और उत्पन्न हुए लोभ को विफल कर देना लोअप्रतिसं लीनता नामक तप कहलाता है । प्रथम तो यही प्रयत्न करना चाहिए कि लोभ का उद्घ ही न होलके कदाचित् उदित हो जाय तो उसे विफल कर देना चाहिए । औपपातिकसूत्र के तीसवें सूत्र में कहा भी हैમાયાપ્રતિસંલીનતા તપ કહેવાય છે. આશય એ છે કે કપટ રૂપ માયા ઉત્પન્ન ન થાય એ દિશામાં પ્રયત્ન કરજોઈએ, કદાચિત ઉત્પન્ન થઈ પણ જાય તો તેને નિષ્ફળ કરી દેવી જોઈએ. પરમાલિકીની વતને ગ્રહણ કરવાની લાલસા રૂપ લેભને ઉત્પન્ન ન થવા દે અને ઉત્પન્ન થયેલ લેભને વિફળ કરી દે લેભપ્રતિ લીનતા નામક તપ કહેવાય છે પ્રથમ તે લેભ ઉદ્દભવે જ નહીં એ માટે પ્રયત્નશીલ રહેવું જોઈએ. કદાચિત ઉદિત થઈ જાય તે તેને નિષ્ફળ કરી દેવું જોઈએ પપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું પણ છે--
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy