SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ६५६ तत्त्वार्थसूत्रे पचारनिरोधो वा, जिहू वेन्द्रियविषयमाप्तेष्वर्थेषु रागद्वेषनिग्रहो वा १ स्पर्शनेन्द्रियविषयमचारनिरोधो वा स्पर्शनेन्द्रियप्राप्तेष्वर्येषु रागद्वेपनिग्रहो पा ५ इति, एषा-इन्द्रियप्रतिसंलीनता, इत्येवं प्रतिसंलोनता वोध्या ॥१९॥ मूलम् कसायपडिसंलीणया तवे चउबिहे, काहपडिसंलीणयाइभेयओ ॥२०॥ ____ छाया-कषायामतिसंलीनता तपश्चतुर्विधम्, क्रोधप्रतिसंलीनतादि भेदतः २० - तत्त्वार्थदीपिका-पूर्व ताबद चतुर्विधेषु प्रतिसंलोनता तपःसु 'प्रथमोपात्तम् इन्द्रियमविसंलीनता तपः पञ्चविधत्वेन सविस्तरं प्ररूपितम् सम्पति-क्रमप्राप्त द्वितीयं कपायतिसंलीनता तपश्चतुर्विधत्वेन प्ररूपयितुमाह-'कलायपडिसलीणया चउविहे फोहपडि संलोणयाइ अपओ' इाले । कपायमतिसंलीनता तपः कपायाणां क्रोधादीनां प्रतिसंलीरता-संगोपनशीलता कपायप्रतिसंकीनता तद्रूपं तपः ख चतुर्विधं भवति, तद्यथा-क्रोधपतिसं(३) घाणेन्द्रिय के विषय प्रचार को निरोध करना अथवा घ्राणेन्द्रिय के विषय (गंध) में राग द्वेष न करना (४) जिहवेन्द्रिय के विषय प्रचार का निग्रह करना अथवा उसके विषय राग द्वेष उत्पन्न न होने देना और (६) स्पर्शनेन्द्रिय के विषय प्रचार का निरोध करना या उसके प्राप्त विषय में राग द्वेष न करना। यह हन्द्रिय प्रति लीनता तप है ॥१९॥ - 'कसायपडिसलीणया लवे इत्यादि १० २० । . स्त्रार्थ-प्रति लीनता तप के चार लेदोंद इन्द्रिधपतिसंलीनता तप के पांच भेदों का विस्तार सहित निरूपण किया गया, अब क्रमप्राप्त कषाय प्रतिसंलीनता तप के चार भेदों का प्ररूपण करते हैं ॥२०॥ . तत्यार्थदीपिका--क्रोध आदि कषायों का गोपन करला कषायप्रतिसंलीनता तप कहलाता है । उसके चार खेद है-(१) क्रोधप्रतिसलीप्रयारा निरोध ४२वा (3) मान्द्रियना विषय (1)मा राषन रामपा. (૪) જિહવેદ્રિયના વિષયપ્રકારને નિગ્રહ કરે અથવા તેના વિષયમાં રાગ દ્વેષ ઉત્પન્ન ન થવા દે અને (૫) સ્પર્શનેન્દ્રિયના વિષયપ્રચારને નિરોધ કરે અથવા તેના પ્રાપ્ત વિષયમાં રાગ દ્વેષ ન કરે. આ બધાં ઈન્દ્રિ યપ્રતિસંલીનતા તપના ભેદ છે. મે ૧૯ | 'कसायपडिसलीणया तवे चउठिवहे' त्यादि સૂત્રાર્થ–-પ્રતિસંલીનતા તપના ચાર ભેદેમાંથી ઈન્દ્રિયપ્રતિસંસીનતા તપના પાંચ ભેદ્યનું સવિસ્તર વર્ણન કરવામાં આવ્યું, હવે ક્રમ પ્રાપ્ત કષાય પ્રતિસલીનતા તપને ચાર ભેદનું પ્રરૂરણ કરીએ છીએ કે ૨૦ છે તવાર્થદીપિકા-કધ આદિ કષાયનું ગોપન કરવું કષાયપ્રતિસંસીનતા १५ उपाय छे तेना यार से छ-(१) अधप्रतिसीनता (२) भानप्रतिस'
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy