SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ૬૪૮ तत्वार्थ सूत्रे द्विर मरि संलीनता - ३ जिह्वेन्द्रियमतिसंलीन्ता ४ स्पन्द्रियमतिसंलीनता ५ चेत्येनं पञ्चविधं तावद् इन्द्रिय प्रतिसंलीनता तपो भवतीति भावः । तत्र थोत्रेन्द्रियविषयप्रचार निरोधः, श्रोत्रन्द्रियविपयमाप्तेष्वर्थेषु राग-द्वेपनिमहो वा श्रोत्रेन्द्रियप्रतिसंलीनता तपो भवति । तथा च- संगीता विघातकः शब्दो न श्रोतव्यः मधुर मृदङ्गादि शब्देवनुरागो न कर्तव्यः आक्रोशादि शब्देवमी ति लक्षणचित्तविकारात्मको द्वेषो न विधेयः - १ एवं चक्षुरिन्द्रियपतिसंलीनता तपस्तु-चक्षुरिन्द्रियविषय प्रचार निरोधरूपं चक्षुविषयमादर्थेषुरागद्वेषनिग्रहरूपं वा बोध्यम् २ एवं प्राणेद्रियमतिसलीनता तपस्तु त्राणेन्द्रियविपय प्रचार निरोधरूपं घ्राणेन्द्रिय विषयमाप्तष्वर्थेषु राग-द्वेष निग्रहरूपं चार सेयम् ३ एवं - जिह् वेन्द्रियमविसंलीनता तपस्तु - जिवेन्द्रियविषयमेचार '' और (५) स्पर्शेन्द्रियप्रनिसंलीनता । श्रोत्रेन्द्रिय को उसके विषय ग्रहण में प्रवृत्त न होने देना अथवा प्राप्त विषय में अर्थात् इष्ट अनिष्ट शब्द में राग-द्वेष न उत्पन्न देना श्रोगेन्द्रिय मतिसंलीनता है । अतएव संयम विघातक शब्द सुनना नहीं चाहिए, मृदंग आदि से मनोहर शब्दों में राग और आक्रोश आदि के शब्दों में द्वेष नहीं करना चाहिए | इसी प्रकार चक्षु इन्द्रिय के व्यापार का निरोध कर देना अथवा चक्षु के द्वारा दिखाई देने वाले रूपों में राग द्वेषन करना चक्षुरिन्द्रिय प्रतिसं लीनता है। घ्राणेन्द्रिय को अपने विषय में प्रवृत्त न होने देना अथवा इष्ट-अनिष्ट गंध की प्राप्ति होने पर राग-द्वेष न करना घ्राणेन्द्रिय प्रति संलीनता तप है । इसी प्रकार जिहा को रस में प्रवृत्त न करना अथवा (3) प्रायेन्द्रिय प्रतिस सीनता (४) रसनेन्द्रियप्रति सीनता (अने) (4) स्पर्श - ન્દ્રિયપ્રતિસ’લીનતા શ્રેન્દ્રિયને તેના વિષયગ્રહણમાં પ્રવૃત્ત ન થવા દેવી અથવા પાપ્ત વિષયમાં અર્થાત્ ઈષ્ટ અનિષ્ટ શબ્દમાં રાગદ્વેષ ઉત્પન્ન ન થવા દેવા શ્રેત્રેન્દ્રિયપ્રતિસલીનતા છે આથી સંયમ વિદ્યુતક શબ્દ સાંભળવા ન જાઈએ, મૃદગ આદિના મનેાહર શબ્દમાં રાગ અને આક્રોશ આદિના શબ્દોમાં દ્વેષ ન કરવા જોઈએ એવી જ રીતે શ્રુ ઇન્દ્રિયના વ્યાપારને નિરાધ કરી દેવા અથવા ચક્ષુ દ્વારા જોવામાં આવતા રૂપેામાં રાગ દ્વેષ ન કરવા ચક્ષુન્દ્રિયપ્રતિસ’લીનતા છે. ણેન્દ્રિયને તેના વિષયમાં પ્રવૃત્ત ન થવા દેવી અથવા ઇષ્ટ અનિષ્ટ ગધની પ્રાપ્તિ થવા પર રાગ દ્વેષ ન કરવા ઘ્રાણેન્દ્રિયપ્રતિસ’લીનતા તપ છે, એવી જ રીતે જીભને રસમાં પ્રવૃત્ત ન કરવી
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy