SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.८ .१८ प्रति लीन तास्वरूपनिरूपणम् ६४५ भवति । तत्रेन्द्रिय प्रतिसलीनतातप स्तावत्-इन्द्रियाणां श्रोत्रादीनां पतिसंलीनता 'निरोधकरणशीलता, गोएनशीलता, तद्रपंतप इन्द्रियमतिसंलीनता तपो भवति एवं-कपाय प्रतिसंलीनतातप स्तावत्-क्रोधादिकाषायाणां प्रतिसंलीनता गोपन शीलता निरोधकरणशीलता तद्प तपः कषायप्रतिसंलीनता तपो भवति २ एवंयोग प्रतिसंलीनता तपस्ताबद्-योगानां मनोवचन-काय व्यापाराणां पतिसंली. नता गोपनशीलता तद्रूप तपो योगमतिसंलीनता तपो भवति ३ एवं विविक्त शय्यासनसेवनता विविक्तेषु स्त्री पशुपण्ड करहितस्थानेषु शय्यासनकरणशीलता तद्रूप तपो विविक्तशासनसेवनता तपो भवतीतिभावः ॥१८॥ __ तत्त्वार्थनियुक्तिः-पूर्व खलु कायक्लेशरूपञ्चमं वाह्य तपः सविस्तरं प्ररूपितम् सम्पति क्रमप्राप्त षष्ठं बाह्यं तपः प्रतिसंलनतारूप चातुर्विध्येन प्ररूपयितुमाह-'पडिसंलीणया तवे च बिहे, इंदिव पडि संलीणघाइ भयो' " इति । प्रति संलीनतात:-प्रतिसंलीनस्य स्वान्वीनस्य भावः प्रतिसलीनताइन्द्रियकषायादीनां गोपनशीलता निरोधकरणशीलता तद्रूपं तपः पतिसंलीनता को मनोज्ञ-अमनोज्ञ विषयों में समलावधारण करना इन्द्रियप्रतिसली नता तप है (२) क्रोध आदि कषायों का निरोष करना कषायप्रतिसं लीनता है (३) योगों का अर्थात् मन वचन काय के व्यापारों का निरोध करना योगप्रतिसंलीनता है और (४) स्त्री, पशु, एवं नपुंसक से रहित स्थान में शयन-आसन करना विविक्त शयनासनसेवनता तप है ॥१८॥ तत्यार्थनियुक्ति-पहले पांचवें बाह्य तप कायक्लेशका विस्तार पूर्वक निरूपण किया गया, अब क्रमप्राप्त छठे तप प्रतिसंलीनता के चार भेदों का निरूपण करते हैं इन्द्रियों और कषायों आदिका गोपन-निरोध करना प्रतिसंलीनता ગોપન-નિગ્રહ કર અર્થાત્ ઈન્દ્રિયોના મણ અમનોજ્ઞ વિષયમાં સમભાવ ધારણ કરે ઈન્દ્રિય પ્રતિસંલીનતા તપ છે. (૨) કોધ આદિ કષાયેનો નિરોધ કરે કષાય પ્રતિસંલીનતા છે. (૩) ભેગને અર્થાત્ મન, વચન કાયાના વ્યાપારને નિરોધ કર ગપ્રતિસંલીનના છે અને (૪) સ્ત્રી, પશુ તથા નપું સક વગરના સ્થાનમાં શયન આસન કરવું વિવિક્તશયનાસન સેવનતા તપ છે. ૫૮ તત્વાર્થનિર્યુકિત-આની પહેલા પાંચમાં બાહ્ય તપ કાયકલેશનું વિસ્તારપૂર્વક નિરૂપણ કરવામાં આવ્યું, હવે ક્રમ પ્રાપ્ત છઠ તપ પ્રતિસલીનતાના ચારે ભેદનું નિરૂપણ કરીએ છીએ ઈન્દુિ અને કષા વગેરેનું ગોપન-નિરોધ કર પ્રતિસંલીનતા તપ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy