SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका भ. ७ सू. ४३ तृतीयस्याणुव्रतस्य पञ्चातिचारनि० ३३२ ऽन्यत्वमिवगवादयः प्रतिएघेरन् शृङ्गादीनां तथाकरणे सति न सुखेनाऽवधार्यन्ते, ऽन्यहस्ते वा विक्रीयन्ते इति व्याजः छद्माद-छद्मरूपायां छद्मरूपत्वापादनरूपं व्याजीकरणं, तदपणुव्रतिना न कर्तव्यम् । तथाचै-ते रतेनाहतादयः पश्चमस्थूल स्तेयविरमणलक्षणाऽणुव्रतस्याऽतिचारा भवन्ति, तस्मादणुव्रतीना स्तेनाहृतादयः पश्चातिचाराः परित्यक्तव्याः । तेषामतीचाराणां परित्यागपूर्वकं स्थूल स्तेय-. विरमणरूपं तृतीयाणुव्रतं सम्यक्तया परिपालनीयम् । उक्तञ्चोपासकदशाङ्गे प्रथमेऽध्ययने-'थूलगअदिण्णादाणवेश्मणस पंच अइयारा जाणियन्या न समायरियव्या तं जहा-तेनाडे, तकराओगे, विरुद्ध रज्जाइकम्मे कूडतुल्लकूडमाणे तप्पडिस्वगववहारे' इति स्थूलादत्तादानविरमणस्य पञ्चातिचारा ज्ञातव्याः न समाचरितव्या, तचथा-स्तेनाहनम्, तस्करप्रयोगः, विरुद्ध राज्यातिक्रमा, कूटतुलाकूटमानम्, तत्पतिरूपकव्यवहारश्चेति ॥४३॥ से कि वह गाय आदि भिन्न ही मालूम पडने लगे ! सींग आदि ऐसे कर देने पर सरलता से वह पहचानी नहीं जा सकती और दूसरे को बेची जा सकती हैं। छद्मरूपता उत्पन्न कर देना व्याजीकरण कहलाता है अणुवती को ऐसा नहीं करना चाहिए। : - इस प्रकार स्तेनाहन आदि पांच स्थूलतेश घिरमण अणुनन के, अतिचार हैं । अणुव्रती को इन पांचों अतिचारों का परित्याग कर देना चाहिए । इन अतिचारों का परित्याग कर के स्थूलस्तेय घिरमण रूप तीसरे अणुव्रत का समीचीनरूप से पालन करना चाहिए। उपासक देशांग के प्रथम अध्ययन में कहा है-'स्थूल अदत्तादानविरमण व्रत के. पांच अतिचार जानने चाहिए, मगर उनका आचरण नहीं करना चाहिए । वे अतिचार ये हैं-स्तेनाहन, तस्कर प्रयोग, विरुद्धराज्यातिकम कटतुलाकूटमान, ताप्रतिरूपकव्यवहार । ४३॥ નથી અને બીજાને વેચી શકાય છે. છદ્મરૂપતા ઉત્પન્ન કરવી વ્યાકરણ કહેવાય છે. અણુવ્રતધારીએ આ પ્રમાણે કરવું જોઈએ નહીં. આવી રીતે તેનાહત આદિ પાંચ સ્થૂળસ્તેય વિરમણ અણુવ્રતના અતિચાર છે. અણુવ્રતીએ આ પાંચે અતિચારોને વજર્ય ગણવા જઈ એ. આ અતિચારોને પરિત્યાગ કરીને સ્થૂળસ્તેય વિરમણ રૂપ ત્રીજા અણુવ્રતનું સમીચીન રૂપથી પાલન કરવું જોઈએ. ઉપાસક દશાંગના પ્રથમ અધ્યયનમાં કહ્યું છે–“સ્થૂળ અદત્તાદાન વિરમણ વ્રતના પાંચ અતિચાર જાણવા જોગ છે પરન્ત આચરવા ચોગ્ય નથી. આ અતિચારે આ પ્રમાણે છે-તેનાહત, તસ્કરપ્રયાગ વિરૂદ્ધ રાજ્યાતિકમ કૂટતુલાકૂટમાન, ત—તિ રૂપક વ્યયહર, ૪a
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy