________________
-
तत्त्वायसूत्र मूलम्-दिसि मज्जायकरणं दिसिवयं ॥३१॥ छाया--'दिङ्मर्यादाकरणं दिग्वतम् ॥३१॥
मूलमू-उपभोगपरिमोगपरिमाणकरणं उवभोगपरिभोगपरिमाणवयं ॥३२॥ छाया-उपभोगपरिभोगपरिमाणकरणम्-उपभोगपरिभोगपरिमाणवतम् ।३२।
मूलम्-णीहेउय पाणिपीडा करणओ वेरमणं अणटुदंडबेरमणं ॥३३॥
छाया-निर्हेतुक माणिपीडाकरणतो विरमणम्-अनर्थदण्डविरमणम् ॥३३॥ . सूलन-सम्रजीचेसु लरभावो लामाइयं ॥३४॥ - छाया-सर्वजीधेषु समभाव सामायिकम् ॥३४।
दिलिमज्जायकरणं दिलिवयं' इत्यादि। - स्त्रार्थ-दिशाओं की मर्यादा करना दिगवत है ॥३१॥ .. 'उपभोग परिभोग' इत्यादि ।
लन्नार्थ-उपभोग और परिभोग की वस्तुओं का परिमाण करना उपभोग परिभोगपरिमाणवत कहलाता है ॥३२॥
‘णीहेउय पाणि पीडा' इत्यादि ।। एखूत्रार्थ-निरर्थक प्राणी-पीडा उत्पन्न करने से विरत हो जाना अनर्थदण्डविरमणव्रत कहलाता है ।।३३।।
'सबजीयेसु स्लम भाचो लामाइयं' इत्यादि । स्त्रार्थ-सब जीवों पर सलमाव रखना सामायिकवत है ॥३४॥ 'दिसिमज्जायकरणं दिसिवय' त्यादि સૂત્રાર્થ–દિશાઓની મર્યાદા કરવી દિગુવ્રત છે. ૩૧ 'उवभ गपरिभोग' या
સૂત્રાર્થ–ઉપભોગ અને પરિભોગની વસ્તુઓનું પરિમાણ કરવું ઉપભેગ ચરિભેગ પરિમાણુવ્રત કહેવાય છે. કેરા
'ण हे उय पाणिपीडा' इत्यादि
સૂત્રાર્થ-નિરર્થક પ્રાણી-પીડા ઉત્પન્ન કરવામાં વિરત થઈ જવું અનર્થઇન્ડવિરમણ વ્રત કહેવાય છે. ૩૩
'सव्वजीवेसु समभावो सामाइयं' या સૂત્રાર્થ-બધાં જીવો ઉપર સમભાવ રાખવે સામાયિક વ્રત છે. ૩૪