SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्री सेठिया जैन ग्रन्थमाला दवग्गिदावणया सरदहतलाय सोसणया असईजणपोसणया । (८) तयाणन्तरं च णं णट्ठादण्डवेरमणस्स समणोवास एवं - पञ्च श्रइयारा जारिणयव्वा न समायरियव्वा, तंजहा- कन्दप्पे कुक्कु मोहरिए सत्ताहिगरणे उवभोगपरिभोगाइरित्ते । (६) तयाणन्तरं च गं सामाइयस्स समरणोवा सरणं पञ्च इयारा जाणिव्त्रा न समायरियव्वा, तं जहा- मणदुप्पणिहाणे वयदुष्पणिहा कायदुपणिहाणे सामाइयस्स सइ करणया सामाइयस्स वयस्स करणया । (१०) तयाणन्तरं च णं देसावगासियस्स समरणोत्रासरणं पञ्च अइयारा जाणियव्वा न समायरिव्वा, तंज- आणवणप्प योगे पेसवणप्पयोगे सद्दाणुवाए रुवागुवाए बहिया पोग्गलपक्खेवे। (११) तयाणन्तरं च गं पोसहोववासस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियब्वा, तंजा - अप्पडिले हियदुष्प डिलेहियसिज्जासंधारे अप्पमज्जियदुष्पमज्जियसिज्जासंथारे अप्पडिलेहियदुप्पडिलेहिय उच्चारपासवण - भूमी अप्पमज्जिय दुप्पमज्जिय उच्चार पासवरणभूमी पोसहोववासस्स सम्पालया । (१२) तयाणन्तरं च णं अहासंविभागस्स समणोवासरणं पञ्च मइयारा जाणियच्चान समायरियव्वा तंजहा सचित्त निक्खेवण्या सचित्त पिहणया कालाइकम्मे परववदेसे मच्छरिया । तयाणन्तरं च णं अपच्छिम मारयन्तिय संलेहरणा भूसणाराहणाए पञ्च मइयारा जाणियव्वा न समायरियव्वा, तंजहाइहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पोगे मरणासंगे कामभोगा संसप्पओगे । ३०२ बारह व्रतों के ६० अतिचारों की व्याख्या इसके प्रथम भाग बोल नं० ३०१ से ३१२ तक में और संलेखना के पाँच अतिचारों की व्याख्या बोल नं. ३१३ में दे दी गई है । भगवान् के पास श्रावक के बारह व्रत स्वीकार कर आनन्द :
SR No.010510
Book TitleJain Siddhanta Bol Sangraha Part 03
Original Sutra AuthorN/A
AuthorBhairodan Sethiya
PublisherJain Parmarthik Sanstha Bikaner
Publication Year1942
Total Pages490
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy