SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ १७३ Catalogue of Sanskrit, Prakrit, Apabhramsha & Hindi Manuscripts (Nyâyaśāstra ) Colophon: हति श्री प्रभाचन्द्राचार्यविरचिते प्रमेयकमलमार्तण्डे परीक्षा मुखालकारे पड परिच्छेद ॥ ४७६. प्रमेय कण्ठिका Opening ! श्रीवर्द्ध मगनमानम्य विष्णु विश्वसृज हरम् । परीक्षामुखसूत्रस्य अन्यस्यार्थ विवृण्महे ॥१॥ अथ स्वापूर्थिव्यवसायात्मक ज्ञान प्रमाणमिति प्रमाणलक्षण वाधातीत नान्यद्य क्तिशतवाधितत्त्वात् । ननु स्वापूर्वार्थेतिलक्षणे यानि विशेणान्युपात्तावितानि निर्यकानीतिचेन्न परप्रतिपादितानेकदूपणवारकत्वेन तेपा सार्थकत्वात् । Closing : प्रमेयकण्ठिका जीयात्प्रमिद्वानेकसद्गुणा लसन्मार्तण्डमाम्राज्ययौवराज्यस्य कण्ठिका ॥ सनिष्कलङ्क जनयन्तु तर्के वा वाधितर्को मम तर्क रत्ने । केनानिश ब्रह्मकृत कलङ्कश्चन्द्रम्य किं भूपण कारण न।। Colophone क्रोधन मवत्सरे माघमासे कृष्णचतुर्द श्याय विजयचद्रेण जैन क्षत्रियेण । श्री शांतिणविरचिता प्रयकठिका लिखिरवा समापिता ॥ ५। भद्रभूयात् वर्द्ध तो जिनशामनम् ।। ४७७. प्रमेयरत्नमाला Opening ' अनुपलब्ध । Closing ! तस्योपरोधवशतो विशदोरुकोतिर्माणिक्यनदि कृतशास्त्रमगाधबोध ॥ स्पप्टीकृत कतिपयैर्वचनरुदारैर्वालप्रवोधकरमे सदनत विय.॥ Colophon: इति प्रमेयरत्नमालापरनामधया परीक्षामुखलघुवृत्ति समा ___ता. ॥ शुभम् सवत् १९६३ चै० शुक्ल लि. पं० सीतारामशास्त्रि ॥ __ देखे Catg. of Skt & Pkt. Ms , P. 671. Catg. Skt. Ms , P 306.
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy