SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ६६ Ca'alogue of Sanskrit, Prakrit, Apabhramsha & Hindi Manuscripts (Dharma, Darsana, Acara) हिलोसृत्पुत्रत्रिपचाशत् क्रियाकमलिनी मार्तण्ड चगुविधदानपरपरा धारापरा सारपोपितानेकोत्तममध्यमावरपात्र अनेक गुणिजनहृदयानदाकूपारोल्लासेदूयकल्मदेहा सदा सदयोदय प्रभाकर करापहस्रित पाप सतापतमश्चय अनवरत दान पूजाश्रुतश्रवणादिगुणगणनिवासनिलय कागपितप्रतिष्ठा महामहोत्सव अत्यात्मरसरसिक सघभारधुरवर मंघाविपति बुधानानवेय सद्भार्याविमलतर शीलनीरतरगिणी जिणधर्माणुरागिणी निर्मलतपाचरणा अनवरतकृतशरणा सघमणिपत्हो तयो प्रथमपुत्रआहारदानदानेश्वर आश्रितजनकल्पवृक्ष गुरुचरणकमलपट्पद पटव मरत दानपूजाकारापितनिरतरक्षमामूर्ति सघाधिपति ग्लभार्या ऋनही स वुधाद्वितीयपुत्र हाथी भार्यापाल्हाही स. बुधा तृतीयपुत्र देवराजएतेपा मध्ये च विधदानरतेन सघई क्षेमल नामधेयेन निजज्ञानावरणीय कर्मक्षयाय श्री ज्ञानार्णव पुरतक लिखाय्य मुनि श्री पद्मनदिने दत्तम् । श्री मूलनदि सघादि बलात्कारगणे गिर । • गछे भट्टारकस्येद ज्ञानभूषणस्य पुस्तकम् ।। द्रष्टव्य-(१) दि० जि० ग्र० र०, पृ० ५३ । (२) जि० र० को०, पृ० १५० । (३) प्र० जै० सा०, पृ० २५७ । (४) आ० सू०, पृ० १६६ । (५) रा० सू. 1I, पृ० २०२, ३४६ । (६) रा० सू० III, पृ० ४०, १९२ । (7) Catg. of Skt & Pkt. Ms , P 646. २६७. ज्ञानार्णव' Opening : देखे- क्र० २६ । Closing | देखे-क्र० २६६ । ज्ञानार्णवस्य माहात्म्य चित्त कोवित्ततत्रत य ज्ञानातीयते भव्यै दुस्तरोपि भवार्णव ॥३॥ Colophon ' इत्याचार्य श्री शुभचन्द्रदेवविरचिते ज्ञानार्णवे योगप्रदी पधिकार । मोक्षप्रकरण समाप्त । इति श्री ज्ञानार्णवसूत्रस
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy