SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्री जैन सिद्धान्त भवन ग्रन्थावली Shri Devakumar Jain Oriental Library, Jain Siddhant Bhavan, Arrah Closing ! इक अष्ट चार अरि सात धरिये, माघसुदी दशमी रखी। इह साख विक्रम राज के हैं, चित्तधार लीजे कवी । इह नाममाला अतिविशाला कठ धारे जे नरा। बहु बुद्धि उपजे हियै माही, ग्यान जगमे है खरा ॥ ॥२७६॥ इति श्री आत्मबोध नाममाला भाषा सम्पूर्णम् । Colophon . १७२. आत्मतत्त्वपरीक्षण Opening समन्तभद्रमहिमा समतव्याप्तसविदा । कुरुते देवराजार्य आत्मतत्त्वपरीक्षणम् ॥ Closing : प्राणात्मवादोप्य प्रामाणिक प्राणस्यानित्यतया देहात्मवादोक्तदोषप्रसङ्गात् । Colophon! इति श्रीमदर्हत्तरमेश्वरचारूचरणारविंदद्व द्वमधुकगयमान आत्मीयस्वातेन सद्य क्तियुयुक्ततमवचननिचयवाचस्पतिना अतिसूक्ष्मम तिना परमयोगीयोग्यसमुपेक्षितभाग्धेयेन सुकृतिकृतिविततिभागधेयेन सज्जनविधेयेन समुचितपवित्रचरित्रानुसधेयेन जैनराजस्य जननजलनिधिराजायमानसिततटाकनिलयदेवराजराजाभिधेयेन रणविवरणवितरणप्रवीणेन अगण्यपुण्यवरेण्येन प्रणि । Opening: १७१. आत्मानुसार शिक्षावचस्सहस्त्रव क्षीणपुण्येन धर्मधीः । पात्रे तु स्फायते तस्मादात्मैव गुरुरात्मन ॥ तद्विचारिसहस्त्रेभ्यो वरमेकस्तत्ववित्तम । तत्वज्ञानसम पात्र नाभून्न च भविष्यति ।। नही है। Closing Colophon १७२. आत्मानुशासन Opening . लक्ष्मी निवासनिलय, विलीननिलय निधाय हृदिवीर । आत्मानुशासन शास्त्र, वक्ष्ये मोक्षाय भव्यानाम् ॥
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy