SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्री जैन सिद्धान्त भवन ग्रन्थावली hri Devakumar Jain Oriental Library Jain Siddhant Bhavan, Arrah 'ng : lophon : इति श्री सप्तविसन भाषाया समुच्चय कथा परस्त्री विसनवर्णनो नाम सप्तमो अधिकार । इति श्री सप्तविसन चरित्र भाषा सम्पूर्ण । मिति चैत्रसुद २ सवत् १९७७ । १२२. सप्तव्यसन कथा प्रणम्य श्रीजिनान् सिद्धानाचार्यान् पाठकान् यतीन् । सर्वंद्व द्वविनिर्मुक्तान् सर्वकामार्थदायकान् ॥ यावत्सुदर्शनोमेर्यावच्च सागराद्वर 1 तावन्नदत्वय लोके ग्रथो भव्य जनाचित ॥ इत्यार्षे भट्टारक श्रीधर्मसेन भट्टारक श्री भीमसेनदेवा तेषा आचार्य श्री सोमकीर्तिविरचिते सप्तव्यसनकथा समुच्चये परस्त्रीव्यसनफलवर्णनो नाम सप्तम सर्ग ||७|| शाके १६९४ मिति आषाढ वदि त्रयोदश्या तिथौ भोमवासरे सवत् १८२६ का तहिवसे आद्रानक्षत्रे श्रीमूलसधे बलात्कारगणे सरस्वतीगच्छे कु दकु दाचार्यान्वये वैराडदेशे मगलूरग्रामे भट्टारक श्री धर्मचद्रलिखितमिद शास्त्र सप्तव्यसनचरित्र अर्जिका श्री नागश्री पठनार्थ इद शास्त्र लिखित स्वज्ञानावर्णीकर्मक्षयार्थं दन्तम् । विशेष—-मपूर्णग्रन्थस्य श्लोकाना सख्या - १८५३ । द्रष्टव्य - ( १ ) (२) (३) दि० जि० ग्र० २०, पृ० २४ । प्र० जै० सा०, पृ० २३४ ॥ जि० र० को०, पृ० ४१६ । (4) Catg. of Skt. & Pkt. Ms., P 701. १२३. सप्तव्यसन कथा देखे, क्र० १२२ । Opening : Closing! देखे, क्र० १२२ । Colophon. सवत् "१६२६ वर्षे शके १४९१ प्रवर्तमाने शुक्ल सवत्सरे वैशाखमासे शुक्लपक्षे षष्ठी तिथौ रविवारे पुनर्वसु नक्षत्रे श्रीमूलस सरस्वतीगच्छे वलात्कारगणे कुन्दकुन्दाचार्यान्वये भट्टारक श्री धर्मचन्द्रोपदेशात् बघेरवाल जाति चामरागोत्रे सघवीधीना तस्य भार्या लखमाई तयो पुत्र नील्ह साह तस्य भार्या पुत्तलाई तयो' पुत्र गुणासाह
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy