SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १. Catalogue of Sanskrit, Prakrit, Apabhramsha & Hindi Manuscripts - (Purana, Carla, Katha ) ८०. पद्मपुराण Opening सिद्ध' सपूर्णभव्यार्थ सिद्ध. कारणमुत्तमम् ।। प्रशस्तदर्शनज्ञानचारित्रप्रतिपादनम् ॥१॥ Clusing : इदमष्टादशप्रोक्त सहस्राणि प्रमाणत । शास्त्रभानुपटुपश्लोक त्रयोविंशतिसगतम् ॥ Colophon - इति श्री पद्मचरिते रविषणाचार्य प्रोक्त बलदेवनिर्वाणाग मनाभिधान नाम पर्व. । १२३ ॥ इति श्री रामायण सम्पूर्णम् । ग्रथानथ सख्या-१८०२३ शुभमस्तु । संवत् १९८५ प्रथम आषाढशुक्लपक्षे पचमि भौमवासरे लिखित ब्राह्मण गौड तिवाडिभातराजननमध्ये (१) ।। यादृशं . .. ... न दीयते ।। द्रष्टव्य-(१) दि० जि० अ० र०, पृ० २० । (२) जि० र० को०, पृ. २३३ । (३) प्र० जै० सा०, पृ० १७१। (४) आ० सू०, पृ० ८७ । (5) Cat of Skt. & Pkt. MB., Page-664. (6) Catg. of skt. Ms., page, 314. Opening . ८१. पद्मपुराण (पृष्ट १८) देववर्णनो नाम प्रथमोध्याय । अथ वसाश्चचत्वारि तेषा नामानि वक्षने । इक्षाकुसोमवसौश्च हरिविद्याधरौ तथा ॥१॥ भरतस्यादित्ययसो पुत्रतस्माछुत यशाः । ततोवलाकः सुवलो महबलादतीबल ॥२॥ (पृष्ट ५२) - कुवेरेण ततो मार्गे मायाशालस्तु निर्मित । शतयोजनमुत्सेध क्रूरजीवर्भयकर ॥ ५२ ॥ दशास्येन ततो ज्ञात्वा समीय वैरिणपुर ग्रहीतुति सैन्य, प्रहस्तोककनीयती ॥ ५३ ।। Closing :
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy