SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ___ श्री जैनहितोपदेश भाग २ जो. . सर्वेषु जीवेषुदयां कुरुत्वं, सत्यंवचोब्रूहि धनं परेषां ॥ वाऽब्रह्म सेवांत्यज सर्वकालं, परिग्रहं मुंच कुयोनिद्वारं ४ वैराग्य सारंसज सर्वकालं, निग्रंथ संगं कुरु मुक्ति बीज विमुच्य संगंकुननेषुमित्र, देवार्चनं त्वं कुरु वीतरागे।५। दानं त्वं कुरु पात्रसारमुनय चैत्यालयं भावनां, रात्रौ भोजनवर्जनं त्यजमहागार्हस्थ्यभावसुहृद् ॥ देहं त्वं त्यज भोग सारमंपिवै संसार पारं व्रज, धीरत्वंकुरु मुंच शोकमंशुभं शौचं च नीरंविना ॥६॥ सारं त्वं कुरु देहमेव सफलं धृत्वाव्रतं मा त्यज; . सन्यांसे मरणं च भोगविषये चाशामिहाऽमुत्र च ॥ मध्यस्थं हितमेव जाप्य जपनं रोगस्य निर्नाशनं; . "जीवस्या शरणं चलंच विभवं सारं विवेकं भज ॥७॥ संबलं कुरु वै धर्म, मानुष्य दुर्लभं भवेत् ॥ अयोग्यं च परित्यज्य, मुक्ति योग्य समाचर ॥ ८ ॥ If इंति पीठिका ।। -
SR No.010503
Book TitleJain Hitopadesh Part 2 and 3
Original Sutra AuthorN/A
AuthorKarpurvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1908
Total Pages425
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy