SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. १ मुखवस्त्रिकाविचारः ४५ किञ्च दुर्गन्धाघ्राणवारणोद्देशेनापि तत्मार्थना नोपपद्यते, मुखमात्रबन्धने कृतेऽपि घ्राणेन्द्रियस्याsनावरणेन तदुद्देशसिद्धय संम्भवादिति मुखमात्रे बन्धनान्वयतात्पस्यानुपपत्त्या तत्समीपवर्तिनि घ्राणेऽपि लक्षणावृत्त्या तात्पर्यमिति गम्यते । लक्षणाश्रयणस्याऽऽवश्यकत्वादेवाऽऽचाराङ्गसूत्रेऽपि - " से भिक्खू बार उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसगं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता" इत्यादिपाठः संगच्छते, तत्राप्यास्यकशब्दे लक्षणाश्रयणाभावे तु पाणिनाऽऽस्यकपरिपिधाने सति तज्जन्योच्छ्वासादियतनाया उपपत्तावपि घ्राणजन्योच्छ्वासनिःश्वासक्षुतयतनाया अनुपपत्त्या तेषामागमविरोधः सुस्पष्ट एव । लिए मुख बांधनेकी प्रार्थना करना युक्त नहीं है, क्योंकि मुख बांध लेने पर भी दुर्गन्धका आना नहीं रुक सकता, अतः यहाँ मुख बाँधनेका अर्थ अयुक्त होनेसे मुखके समीपवर्ती नासिका बाँधनेका तात्पर्य लक्षणासे विदित होता है । लक्षणाका आश्रय लेना आवश्यक होनेसे ही आचाराङ्गसूत्रका " से भिक्खू वा० " इत्यादि पाठ ठीक बैठता है । 6 वहाँ पर भी यदि ' आसयं ' (मुख) शब्द में लक्षणाका आश्रय न लिया जाय तो हाथसे मुख ढँक लेने पर मुखजन्य उच्छ्वास निःश्वास आदि की यतना संभव हो सकती है किन्तु घ्राणजन्य उच्छ्वास निःश्वास छोंककी यतना नहीं हो सकती । अतः उन लोगोंके मतमें आगमसे विरोध होना स्पष्ट है । પેસવા દેવાને માટે મુખ બાંધવાની પ્રાર્થના કરવી યુક્ત નથી. કારણ કે મુખ ખાંધી લેવા છતાં દુગ`ધ આવવાનું રોકી શકાતુ નથી એટલે અહીં મુખ માંધવાના અ અયુક્ત હેાવાથી મુખની નિકટ આવેલું નાક માંધવાનું તાત્પર્ય લક્ષણાથી વિદિત થાય છે, લક્ષણાના આશ્રય લેવા આવશ્યક હાવાથી જ આચારાંગ સૂત્રને सेभिक्खू वा० ” ઇત્યાદિ પાઠે ખરાખર મધ બેસે છે. तेमां पशु ले आसयं (सुख) शण्डमा તા હાથથી મુખ ઢાકી લેતા મુખજન્ય સંભવિત થઇ શકે છે, કિંતુ ઘ્રાણુજન્ય 44 શકતી નથી. એટલે એ લેાકેાના મતમાં આગમથી વિરોધ થાય છે એ સ્પષ્ટ છે. सक्षयानो आश्रय सेवासां न आवे ઉચ્છ્વાસ નિ:શ્વાસ આદિની ચુતના ઉચ્છ્વાસનિ:શ્વાસ છીંકની ચુતના થઈ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy