SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ - श्रीदशवकालिकसूत्रे सूत्रपाठो हि तावदेवं विद्यते "से भिक्खू वा२ उस्सासमाणे वा नीसासमाणे वा कांसमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग वा करेमाणे पुन्यामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्ज वा जाव वायनिसर्ग वा करेजा” (सूत्र १०९) इति । । __छाया-"स भिक्षुर्वार उच्छ्वसन् वा निःश्वसन्वा, कासमानः (कासं कुर्वन्) वा, क्षुवन् (क्षुतं कुर्वन् ) वा, जृम्भमाणो वा, उनिरन् वा, ((अधिष्ठानेन) वातनिसंगै वा कुर्वन् पूर्वमेव आस्यकं वा पोपकं वा पाणिना परिपिधाय ततः संयत एव उच्छ्वसेद् वा यावद् वातनिसर्ग वा कुर्यात्.” इति संस्कृतम् ।। ____ अत्र "आसयं" इति लक्षणात्त्या घ्राणस्यापि वोधकम् , “ उस्सासमाणे वा नीसासमाणे वा छीयमाणे वा” इति पदानि लक्षणायां तात्पर्यग्राहकाणि। 'आसयं' इत्यस्य मुखमात्रपरत्वे तु पाणिना तत्परिविधानेऽपि घ्राणजन्योच्छ्वा उत्तर-ऐसाप्रश्न करना अज्ञानता है। आचारागसूत्रका पाठ ऐसा है "भिक्षु श्वासोच्छास लेते समय, खांसते समय, छींकते समय, 'जंभाते समय, डकारते समय तथा अधोवायुका त्याग करते समय, पहले मुख अथवा मलद्वारको हाथसे ढंककर फिर यतनापूर्वक श्वास लेवे यावत् अधोवायुका त्याग करे"। ___यहाँ 'आसयं' (मुख) पद लक्षणाके द्वारा घ्राणकाभी बोधक है। 'उस्सासमाणे वा निस्सासमाणे वा छीयमाणेवा' ये पद लक्षणा तात्पर्यके 'ग्राही हैं । 'आसयं' पदसे केवल मुखका अर्थ लिया जाय तो हाथसे ઉત્તર–એ પ્રશ્ન કરે અજ્ઞાનતા છે. આચારાંગસૂત્રને પાઠ એ છે– “ભિક્ષ શ્વાસે રવૃવાસ લેતી વખતે, ઉધરસ ખાતી વખતે, છી કતી વખતે, બગાસું ખાતી વખતે, ઓડકાર ખાતી વખતે તથા અધેવાયુને ત્યાગ કરતી વખતે, પહેલાં મુખ અથવા મળદ્વારને હાથથી ઢાકીને પછી યતનાપૂર્વક શ્વાસ લે ચાવત અધોવાયને ત્યાગ કરે” मही 'आसयं' (भुम), २४ Rana प्रानो या माध छ 'उस्सासमाणे वा निस्सासमाणे वा छीयमाणे वा' ने पह! सक्षयाम तापयानां आडी छ. आसयं शपथी ठेवण भुभनी मर्थ सेवाभा मा त डायथी भुभ दी
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy