SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 'श्रीदशवैकालिकसूत्रे' निर्युक्त द्वादशाधिकसप्तशततम (७१२ ) - गाथाऽप्येवमेव वोधयति - " संपातिमरयरेणु, पमज्जणट्टा वयंति मुहपत्ति । नासं मुहं च वंधर, तीए वसहिं पमज्जंतो ॥ ७१२ ॥ " " संपातिमरजो रेणुममार्जनार्थं वदन्ति मुखपत्रीम् । नासिकां मुखं च बध्नावि, तया वसतिं प्रमार्जयन् ॥७१२ || इति संस्कृतम् । वसतिं प्रमार्जयता घ्राणे मुखे चैतद्वयेऽपि मुखवत्रिका बन्धनीया, अन्यदा मुख एवेत्याशयः, अन्यथा भगवतीसूत्राद्यनेकागमविरोधापत्तिर्दुर्वारा स्यात् । एवमेव प्रवचनसारोद्वारे त्रयोविंशत्यधिकपञ्चशततमगाथा विद्यते, तथा प्रकरणरत्नाकरस्यापि तृतीयभागे, उत्तराध्ययन सूत्रस्य कमलसंयमोपाafant समझनी चाहिये " ॥१॥ ओघनियुक्ति ७१२ वीं गाधामें कहा है- " संपातिम० " इत्यादि । अर्थात् " संपातिम जीव, सचित्त रज तथा रेणुकी रक्षा करनेके लिये मुखवत्रिका का कथन करते हैं। और जय वसतिकी प्रमार्जना करे तय नाक और सुख दोनों बांधे । ” २४ - अर्थात् अन्य समयमें सिर्फ मुखही यांचे, यह तात्पर्य हुआ, अन्यथा भगवतीसूत्र आदि अनेक आगमोंका विरोध अनिवार्य होगा । इसीप्रकार प्रवचनसारोद्धारकी ५२३ वीं गाधामें कहा है । तथा प्रकरणरत्नाकर के तीसरे भागमें, फिर उत्तराध्ययनसूत्रकी कमलसंयमी સમજવી જોઇએ ” (૧) शोधनियुति ७१२ भी गाधामां है है-संपातिम० छत्याहि अर्थात्“ સપાતિમ જીવ, સચિત્ત રજ, તથા રેશુની રક્ષા કરવાને માટે મુખવસ્રિાનું કચન કરે છે. અને જ્યારે વસતિની પ્રમાના કરે ત્યારે નાક અને મુર્ખ मे गांधे " અર્થાત્“અન્ય સમયમાં સિ અથ નહીં કરવામાં આવે તે અનિવાર્ય આવશે. મુખજ બાંધે, એ તાત્પર્યાં થયું, અગર એવું ભગવતીસૂત્ર આદિ અનેક આગમાના વિધ એવીજ રીતે પ્રવચનસારાદ્ધારની પર૩ મી ગાથામાં કહ્યું છે તથા પ્રકરણરત્નાકરના ત્રીજા ભગમાં, અને ઉત્તરાધ્યયન સૂત્રની કમલસયમે પાધ્યાયરચિત
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy