SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ १८ श्रीदशवकालिकस्त्रे । मुखवस्त्रिकाविचारः। ननु मुखोप्णवायुनाऽपि यदि वायुकायविराधनं तहि मुनीनां कथं वायुकायसंयमः? इति चेत् न, यतो भगवता श्रीतीर्थङ्करेण मुनीनां वायुकायसंयमार्य मुखवस्त्रिकावन्धनं प्रतिपादितम् । तद्विना हि श्रीव्याख्यामज्ञप्तौ पोडशतमशतकस्य द्वितीयोद्देशे भगवता शक्रेन्द्रस्यापि भाषणं सावधत्वेन परिकथितं, तथाहि___'गोयमा! जाहे णं सक्के देविदे देवराया सुकुमकायं अगिजूहिताणं भासं भासति ताहे णं सके देविदे देवराया सावज्ज भासं मासह। जाहे णं सके देविंदे देवराया मुहुमकायं णिहिताणं भासं भासइ ताहे सके देविदे देवराया असावन्नं भासं भासह' इत्यादि। ___'गौतम ! यदा शक्रो देवेन्द्रो देवराजः सूक्ष्मकायमपोह्य मापां भापते तदा शक्रो देवेन्द्रो देवराजः सावद्यां भाषां भापते । यदा शक्रो देवेन्द्रो देवराजः सूक्ष्मकायं दत्त्वा भापां भापते तदा शक्रो देवेन्द्रो देवराजः असावयां भापां भाषते' इति संस्कृतम् । मुखवस्त्रिकाविचार. जय मुखसे निकलनेवाली वायुसे वायुकाय की विराधना होती है, तो मुनि वायुकायका संयम कैसे पाल सकते हैं ? इस प्रभ का उत्सर यही है कि वायुकायके संयमके लिए ही तीर्थकर गणधर भगवान्ने मुखवस्त्रिका धारण करना बताया है। भगवतीसूत्र सोलहवें शतक के दूसरे उद्देशमें भगवानने विना मुखवत्रिकाके इन्द्र महाराजके भाषणको भी सावध बताया है; यथा-" गोयमा !" इत्यादि । સુખસ્ત્રિકાવિચાર જે મુખમાંથી નિકળનારા વાયુથી વાયુકાયની વિરાધના થાય છે, તે મુનિ વાયુકાયને સંયમ કેવી રીતે પાળી શકે છે? એ પ્રશ્નને ઉત્તર એ છે કે વાયુકાયના સંચમને માટે જ તીર્થંકર ગણધર ભગવાને મુખવસ્ત્રિકા ધારણ કરવાનું બતાવ્યું છે. ભગવતીસૂવના એળમા શતકના બીજ ઉદેશમાં મુખવઝિકા વિનાના - भान पाने लगाने साप ताब्यु - 'गोत्यमा'त्या.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy