SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५३२ श्रीदशवैकालिक मृत्रे वचनाद् व्रीह्यादिपिष्टनिर्वृत्तैव सुरेत्युच्यते । चन्द्रहासाभिधं मद्यमिति वा । मेरकं = सरकानामधेयं मथम् । अन्यद्वा माद्यकं = मदजनकं रसम् । मादकत्वेन द्वादशविधमद्यस्य तदितरस्य विजयादेव सर्वस्य संग्रहः, तदुक्तमितरत्र - मदहेतुद्रवद्रव्यं मद्यमित्यभिधीयते ' इति । द्वादशविधमद्यानि यथा - “ माध्वीकं पानसं द्राक्षं, खार्जु तालमैक्षत्रम् । मैरेयं माक्षिकं टाङ्कं माधुकं नारिकेलजम् ||२|| मुख्यमन्नविकारोत्थं, मद्यानि द्वादशैव च । " इति । एतत्सर्वं सुरादिकं ससाक्षि न पिबेत्, साक्षिभिः केवल्यादिभिः सहेति ससाक्षि धान्य आदिके आटे से मदिरा बनती है। अथवा पैष्टी मदिरा 'चन्द्रहास' नामकी मदिरा समझनी चाहिए। इनके सिवाय भंग गाँजे आदि और कोई भी नशैली वस्तुका साधुको सेवन नहीं करना चाहिए जैसा कि कहा है- 'मदके कारण स्वरूप पिघले हुए पदार्थको मद्य कहते हैं।' मद्य बारह प्रकारके समझने चाहिएँ वे ये हैं " (१) महुआका, (२) पनसका, (३) दाखका, (४) खजूरका, (५) ताड़का (ताड़ी), (६) सांटेका, (७) मैरेय-धौ धावड़ी के फूलका, (८) माक्षिक (मक्खियोंकी शहद) का, (९) टंक (कवीठ-कैथ) का, (१०) मधुका, (११) नारियलका और (१२) पिष्ट (आटे) का बना हुआ मद्य । ये मद्यके मुख्य भेद यारह हैं । ” इन सबको केवली भगवानकी साक्षीसे न पिये । केवल भगवानकी વિદેળ મુરા ઢોર્ એ વચનથી એમ માલુમ પડે છે કે—ધાન્ય આદિના આટાથી મદિરા અને છે અથવા પૈકી મદિરા ચંદ્રહાસ' નામની મદિરા સમજવી જોઇએ તે ઉપરાત ભાંગ, ગાà, ખીજી-ખીજી કાઈ પણ કેડ઼ી વસ્તુનું સેવન સાધુ ન કરે, જેમકે કહ્યું છે કે~~ ८ , મદના કારણ સ્વરૂપ પીગળેલા પદાર્થને મદ્ય કહે છે મદ્ય બાર પ્રકારના સમજવા, તે નીચે મુજ “(१) भहुडाना, (२) इयुसनो, (3) द्राक्षनो (४) सन्नूरनो (च) ताडनो (ताडी), (६) शेरडीना, (७) भैरेय-धावडीना इसनेो, (८) भाक्षि- भघना, (6) ढंड (डोहा) तो, (१०) मधुनो, (११) नारिभेजना, राने (१२) पिष्ट (साटा) नो અનેલા મદ્ય એમ મદ્યના મુખ્ય ભેદ ખાર છે એ બધાને કેવળી ભગવાનની સાક્ષીએ પીએ નહિં. કેવળી ભગવાનની સાક્ષી J . L
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy