SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. ३३ - गुरुपरोक्षे भिक्षापहारिलक्षणम् ५२७ करोति = विधत्ते, स चाऽस्मिन् जन्मनि दुस्तोषकः = अन्तमान्वाद्याहारेण दुःसम्पादनीयतोपः - असन्तोपी भवति, निर्वाणं =मोक्षं च न गच्छति =नोपैति । 'अत्तट्ठागुरुओ' इत्यनेन पुद्गलानन्दित्व, 'लुडो' अनेन मायापरत्वं तस्करवृत्तित्वं च प्रकटितम्, 'दुत्तोसओ' इत्यनेन चेप्सितवस्त्वमाप्तौ सन्तोषाभावः सूचितः ॥ ३२ ॥ गुरुसमक्षापहारकमुक्त्वा गुरुपरोक्षतोऽपहारकमाह - 'सिया' इत्यादि । ૧ ૨ ૫ 3 ४ मूलम् - सिया एगइओ लखुं, विविहं पाण-भोयणं । ૧૦ ૧૧ ૬ ७ ८ ५ भगं भगं भोच्चा विवन्नं विरसमाहरे ॥ ३३ ॥ छाया — स्यात् एककः लब्ध्वा, विविधं पान - भोजनम् । भद्रकं भद्रकं भुक्त्वा, विवर्ण विरसमाहरेत् ॥ ३३ ॥ सान्वयार्थः- एगइओ=अकेला पूर्वोक्त स्वभाववाला रसलोलुपी साधु गोचरी गया हुआ सिया = कदाचित कोई बख्त ऐसा भी करे कि विवि-नाना प्रकारके पाणभोयण = आहार- पानीको लद्धं = पाकर ( उसमेंसे) भद्दगं भद्दगं अच्छे-अच्छे सरस आहारको भुच्चा वहीं कहीं एकान्त स्थानमें खाकर विविन्न - विकृत वर्णपापकर्मका उपार्जन करता है। वह इस जन्ममें साधारण, नीरस आहार से कभी सन्तुष्ट नहीं होता, न मोक्ष प्राप्त कर सकता है । 'अत्तट्ठागुरुओ' इस पदसे पुद्गलानन्दीपन, 'लुडो' पदसे मायाचारमें परायणता तथा तस्करवृत्ति ( चोरी ) और 'दुत्तोसओ' पदसे अभीष्ट वस्तु न मिलने पर असन्तोष सूचित किया है ॥ ३२॥ गुरुसमक्षका अपहार कहकर अब गुरुके परोक्षका अपहार कहते हैं'सिया' इत्यादि । ઉપાર્જન કરે છે. તે આ જન્મમાં સાધારણ નીરસ આહારથી કદાપિ સંતુષ્ટ ન થતાં મેાક્ષને પ્રાપ્ત કરી શકતા નથી अत्तट्ठागुरुओ मे पहथी यु‌गसान दीपाशु, लुडो पहथी भायायारभां પરાયણુતા તથા તસ્કરવ્રુત્તિ ( ચોવૃત્તિ ) અને જુત્તોતો પદ્મથી અભીષ્ટ વસ્તુ ન મળવાથી ઉપજતા અસતોષ સૂચિત કર્યાં છે (૩૨) ગુરૂ સક્ષના અપહાર કડીને હવે ગુરૂની પક્ષના અપહાર કહે છે— सिया० छत्याहि
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy