SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ श्रीदर्शकालिक सान्ग्यार्थः-संजए=साधु भत्तट्ठा = अन्न के लिए और पाणट्ठा एव = पानी लिए ही उवसंकमंत = गृहस्थके घर पर आते हुए समण-निर्ग्रन्थ मुनिको वाि अथवा माहणं = ब्राह्मणको किविणं कृपण वा=अथवा वणीमगंन्दरि भिखारीको (देखकर ) तं- उन श्रमणादिको अइक्कमित्तु = लांघकर न पविसे गृहस्थके घरमें न जावे, नवि =और न चक्खुगोयरे - उनके दृष्टिगोचर- दृष्टिमार चिट्ठे = ठहरे, (किन्तु ) एगतं = एकान्त स्थानमें-जहां उनकी दृष्टि न पडती हो ऐसी जगह अवक्कमित्ता=जाकर संजए = इन्द्रियों का संयम करता हुआ चुप-चाप तत्थ = वहां चिट्ठे= खड़ा रहे ॥ १० ॥ ११ ॥ टीका--' समणं' इत्यादि, 'तमइ०' इत्यादि च । संयतः, गृहस्थद्वारे भक्तार्थमेव पानार्थमेव, एवशब्दस्योभयत्र सम्बन्धः । उपसंक्रामन्तं = समीपमायान्तं यान्तं वा श्रमणादिकं वेति शेषः । तत्र वनीपकः = याचकविशेषः, अन्यत् सुगमम् । तं=श्रमणादिकम् अतिक्रम्य = उल्लङ्घन्य तस्याग्रतो भूत्वेत्यर्थः गृहस्थगृहं न प्रविशेत्, एतावदपि न तेषां चक्षुर्गोचरेऽपि = दृष्टिपथेऽपि न तिष्ठेत् किन्तु स संयत एकान्तं = यत्र तेषां दृष्टिर्न पतेत् तं प्रदेशम् अत्रक्रम्य = गत्वा तत्र तिष्ठेत् ॥ १० ॥ ११ ॥ पूर्वोविधेरपालने दोपमाह - ' वणीमगस्स' इत्यादि । २ 3 ४ ५ ५ ७ मूलम् - वणीमगस्स वा तस्स, दायगस्सुभयस्स वा । ५०८ १ ર ૧૧ ५ ૧૩ अप्पत्तियं सिया हुज्जा, लहुत्तं पवयणस्स वा ॥ १२ ॥ ' समणं' इत्यादि, 'तमइ० ' इत्यादि । श्रमण, ब्राह्मण, कृपण और वनीपकको गृहस्थके दर्वाजे पर भोजन या पानीके लिए आया देखकर साधु उसे उल्लङ्घन करके गृहस्थके घरमें प्रवेश न करें, इतना ही नहीं, जहाँ उनकी दृष्टि पड़ती हो ऐसे स्थान पर भी खड़े न हों, किन्तु एकान्त प्रदेशमें जाकर स्थित होवें, जहां उनकी दृष्टि न पहुँचे || १० | ११॥ ऐसा न करनेमें दोप कहते हैं-'वणीमगस्स ' इत्यादि । समण० इत्यादि तथा तमइ० प्रत्याहि श्रभय, श्राह्मप्य, कृपय भने वनी પને ગૃહસ્થના દરવાત પર ભેજન યા પાણીને માટે આવેલા જોઈને સાધુ એમને એળંગીને ગૃહસ્થના ઘરમા પ્રવેશ ન કરે, એટલું જ નહિ જ્યા એમની છુ પડતી હોય એવા સ્થાન પર પણ ઊત્તે ન રહે, કિંતુ એકાત પ્રદેશમાં ઇને ઊભે રહે કે ત્યાં એમની દષ્ટ પાસે નિર્ડ (૧૦-૧૧) अन न उद्यामां है.५ उडे - 'वणीमगस्स० ' इत्यादि.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy