SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ 7 अध्ययन ५ उ. २ गा. २ - ४ - आहारापर्याप्तौ पुनर्गोचरीगमनविधिः तमेव विधिमुपदर्शयन् कालयतनामाह - ' कालेण' इत्यादि । ३ ૧ ४ ५ ૬ क्खिमे भिक्खू, कालेण य पक्किमे । । २ मूलम् - काले ५०१ ७ ८ & १० ૧૧ ૧૨ अकालं च विवज्जित्ता, काले कालं समायरे ॥ ४ ॥ छाया - कालेन निष्क्रामेद् भिक्षुः कालेन च प्रतिक्रामेत् । अकालं च विवर्ज्य, काले कालं समाचरेत् ॥ ४ ॥ अब भिक्षा लेने की विधि बताते हैं सान्वयाथः - भिक्खू=मुधाजीवी मुनि कालेण= गोचरीके समय से - जिस देशमें जो समय भोजनका हो उस समय के होनेसे णिक्खमे = भिक्षाके लिए जावे, य= और काले = समय से ही वापस आनेका उचित समय हो जानेसे पडिक्कमे = वापस लौट आवे, च =और अकालं = भिक्षाके अनुचित समयको विवज्जिन्त्ता = छोड़कर काले= उचित समयमें कालं= भिक्षादिक समायरे = आचरे - गोचरीके लिए घूमे ॥ ४ ॥ टीका - भिक्षुः = मुधाजीवी मुनिः कालेन = भिक्षोचितसमयेन यस्मिन् देशे यो गृहस्थानां भोजनसमयः स एव भिक्षूणां भिक्षाकालस्तेनेत्यर्थः निष्क्रामेत् = निर्गच्छेत्, भिक्षायै इति शेषः कालेनैव = प्रत्यागमनोचितसमयेनैव यथा स्वाध्यायप्रतिबन्धो न भवेत् तथा भिक्षां गतस्य साधोः परावर्त्तनसमयो निर्दिष्टस्तेनैवेति भावः । (करणे सहार्थे वा तृतीया) । ' चकारोऽत्र 'एव' कारार्थकः ' प्रतिक्रामेत् =प्रत्यागच्छेत् । अकाल = भिक्षानुचितसमयं विवर्ज्य = परित्यज्य काले= भिक्षोचितवेलायां कालं=लक्षणया तत्कालोचितकृत्यं भिक्षादिकं समाचरेत् = भिक्षार्थी उसी विधिको दिखाते हुए कालकी यतना कहते हैं- 'कालेण' इत्यादि । जिस देशमें गृहस्थोंके भोजनका जो समय हो वही समय भिक्षुको भिक्षाके लिए उचित है, अत एव भिक्षाके लिए उसी समय जाना चाहिए और गोचरीके लिए गये हुए साधुको ऐसे उचित समय पर लौट आना चाहिए, जिससे स्वाध्याय आदि क्रियाओं में अन्तराय न पड़े। मे विधिने मतावता अजनी यतना हे छे. - कालेण० छत्यादि જે દેશમાં ગૃહસ્થાના ભેજનને જે સમય હોય તે સમય ભિક્ષાને માટે ઉચિત છે, તેથી ભિક્ષાને માટે તે સમયે જવું જોઈએ અને ગોચરીને માટે ગએલા સાધુએ એવા ઉચિત સમયે પાછા ફરવું જોઇએ કે જેથી સ્વાધ્યાય આદિ ક્રિયાએ મા અતરાય ન પડે તથા જે સમય ભિક્ષાને
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy