SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ९६-९७-आहारपरिभागविधिः ४९१ छाया-अथ कोऽपि न इच्छेत्, ततो भुञ्जीत एककः। - आलोके भाजने साधुः, यतम् अपरिशातयन् ॥१६॥ सान्वयार्थः-अह अथ-यदि कोइ-कोई न इच्छिज्जा-आहार लेना नहीं चाहे तो तओ-फिर साहूबह साधु एगओ-अकेला-द्रव्यसे स्वयं एक ही, भावसे राग-द्वेष-संग-रहित आलोए-प्रकाशयुक्त-चौड़े मुंहवाले भायणे-पात्रमें जयं यतनापूर्वक अर्थात् मांडलेके दोषोंको टालकर अपरिसाडियं-सीथ-कणका विन्दु-मात्र भी आहार नहीं गिराता हुआ भुजिज्ज-आहार करे ॥१६॥ टीका-'अह' इत्यादि। यदि कोऽपि ग्रहीतुं नेच्छेत् तदनन्तरं साधु एककः= द्रव्येण स्वयमेव, भावेन रागद्वेषरहितः आलोके प्रकाशमाने भाजने मशकादिक्षुद्रजन्तवो यथा दृष्टिपथमागच्छेयुस्तदर्थमिति भावः । यत-सयतनं मण्डलदोषभावानुसन्धानपूर्वकम् अपरिशातयन् सिक्थादिकमविकिरन् भुञ्जीत ॥१६॥ मूलम्-तित्तगं च कडुयं च कसायं, अंबिलं च महुरं लवणं वा। १२ १४१३. ५ १६ १७ एय लद्धमन्नट्ठपउत्तं, महुघयं व भुंजिज्ज संजए ॥९७॥ छाया-तिक्तकं च कटुकं च कपायम्, अम्लं च मधुरं लवणं वा। एतल्लब्धमन्यार्थप्रयुक्तं, मधु-घृतमिव भुञ्जीत संयतः ॥९॥ सान्वयार्थः-वह आहार यदि-तित्तगं-तीखा कडुयं कड़वा च और कसायं कषायला च-और अंबिलं-खट्टा च और महुरं-मीठा वा अथवा 'अह' इत्यादि । यदि कोई भी मुनि आहार ग्रहण करने की इच्छाप्रकाशित न करें अर्थात् न लें तोअकेला-रागद्वेषरहित वह साधु,ऐसे पानमें भोजन करे जिसमें प्रकाश पड़ रहा हो । प्रकाश-युक्त पात्र में आहार करनेका विधान इसलिए किया है कि मच्छर आदि सूक्ष्म जन्तु दीख सके । मण्डल दोषांका विचार करता हुआ सीथ-मात्र भी अन्नादि न बिखेरता हुआ आहार करे ॥९६॥ ગ, ઈત્યાદિ જે કોઈ પણ મુનિ આહાર ગ્રહણ કરવાની ઈચ્છા પ્રકાશિત ન કરે અર્થાત ન લે તે એકલા-રાગદ્વેષરહિત તે એવા પાત્રમાં જે જન કરે કે જેમાં પ્રકાશ પડતે હોય પ્રકાશયુક્ત પાત્રમાં આહાર કરવાનું વિધાન એટલા માટે કર્યું છે કે મચ્છર આદિ સૂમ જતુ દેખી શકાય મડલ દેને વિચાર કરતા એક કણ જેટલું પણ અન્ન ન વેરાવા દેતા રમાહાર કરે. ()
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy