SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रे उक्तं हि भगवता प्रश्नव्याकरणे प्रथमसंवरद्वारे " इम च णं सचजीवरक्खणदयढाए पावयणं भगवया मुकहियं " इत्यादि। सकलजीवानां रक्षणं माणव्यपरोपणवारणं प्राणरक्षणोपयोगी व्यापार इति यावत् तदर्थ, दया परदुःखप्रहाणेच्छा तदर्थ चेदं प्रवचनं भगवता मुकथितमित्यर्थः, उक्तच दयाशब्दार्थों वाचस्पत्याभिधाने " यत्नादपि परक्लेश, हत्तुं या हृदि जायते । इच्छा भूमिसुरश्रेष्ठ ! सा दया परिकीर्तिता ॥१॥” इति । तस्मात् सर्वप्राणिनां रक्षणं रक्षणेच्छा चेति द्वयमेवाहिंसातत्त्वं सकलधर्ममूलश्चेति। उक्तञ्च संस्तारकमकीर्णकटीकायाम् ___“न तदानं न तद्धयानं, न तज्ज्ञानं न तत्तपः । ___ न सा दीक्षा न सा भिक्षा, दया यत्र न विद्यते ॥ १ ॥ इति । भगवानने प्रश्नव्याकरणके प्रथम संवरद्वार में कहा है-" समस्त जीवों की रक्षा (मरते हुएको, अपने या दूसरोंके द्वारा बचाना) और दया (दुःखोंसे छुडानेकी इच्छा ) के लिए इस प्रवचनका उपदेश दिया है। ____ वाचस्पत्य महाकोशमें कहा भी है-" हे भूमिसुरश्रेष्ट ! प्रयत्नसे पर प्राणियोंके क्लेशको निवारण करनेके लिए हृदयमें जो इच्छा उत्पन्न होती है उसे दया कहते हैं " ॥१॥ संथारगपइन्नाकी टीकामें कहा है-“वह दान दान नहीं, वह ध्यान ભગવાને પ્રશ્નવ્યાકરણના પ્રથમ સંવદ્વારમાં કહ્યું છે કે- “બધા જીની રક્ષા (મરતા જેને પિતે અથવા બીજાઓ દ્વારા બચાવવા) અને દયા (દુ:ખથી છેડાવવાની ઈચ્છા)ને માટે આ પ્રવચનને ઉપદેશ આપે છે.” વાચસ્પત્ય મહાકેશમાં પણ કહ્યું છે કે- “હે ભૂમિસુર શ્રેષ્ઠ ! પ્રયત્ન વડે પર પ્રાણીઓના કલેશનું નિવારણ કરવાને માટે હૃદયમાં જે ઈરછા ઉત્પન્ન થાય तेने या छे." ॥ १ ॥ સંઘારગપઈનાની ટીકામાં કહ્યું છે કે- “એ દાન દાન નથી, એ ધ્યાન
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy