SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ८२-८३-कारणे गोचर्या भोजनविधिः ४७९ मनेकार्थत्वात्मामोतीति हस्तकम् , ('आतोऽनुपसर्गे का' इति कमत्ययः,) रजोहरणं तेन, तस्य धारणे हस्तस्य सर्वथा निमित्तत्वात् , प्रायः कक्षप्रदेशे धारणेऽपि इस्ताश्रयं विना तदीयधारणासम्भवाच । संप्रमृज्य-तत्स्थानं कायं च संशोध्य भुञ्जीत अभ्यवहरेत् । ___यत्तु “हस्तकं मुखवस्त्रिकारूपमादाय तेन कार्य संप्रमृज्य" इति व्याख्यातं तदयुक्तं, 'हस्तक' पदार्थस्य 'संप्रमृज्य' पदार्थेऽन्वयसम्भवे आदाये-ति पदान्तराक्षेपपूर्वकमन्यपदार्थेऽन्वयकल्पनाया अनौचित्यात् । किश्च कोप-व्याकरणादिषुहि हस्तकशब्दो मुखबस्त्रिकारूपेऽर्थे न दृश्यते । शास्त्रेऽपि-"मुहपत्तिं पडिलेहित्ता" इत्यादि दृश्यते न तु 'हत्थगं' पडिलेहिता' इत्यादि । ____ यच्च-"विधिना तेन मुखवस्त्रिकारूपेण हस्तकेन कार्य प्रमृज्य तत्र भुञ्जीत" प्रमार्जित (साफ) करके या हस्तक अर्थात् हस्तगत रजोहरणसे काय और स्थानकी प्रमार्जना करके आहार करे । किसी-किसीने 'हस्तकं संप्रमृज्य' का ऐसा अर्थ किया है कि 'मुखवस्त्रिका लेकर उससे शरीर-प्रमार्जना करे' ऐसा अर्थ करना ठीक नहीं है, क्योंकि मुखवस्त्रिकाके साथ प्रमार्जन करनेका सम्बन्ध मिलते न देख उन्हें एक 'आदाय' शब्द (लेकर) अपनी ओरसे मिला दिया है। इस प्रकार सम्बन्ध मिलाना उचित नहीं है। इसके सिवाय कोषोंमें कहीं 'हस्तक' शब्दका अर्थ मुखवस्त्रिका नहीं किया है और न व्याकरणमें ही ऐसा देखाजाता है। आगमोंमें 'मुहपत्ति पडिलेहित्ता' इत्यादि पद देखे जाते हैं, किन्तु 'हत्थगं पडिलेहिता' कहीं नहीं देखा जाता। तथा "मुखवस्त्रिकारूप हस्तकसे कायकी प्रमार्जना करके आहार करे" કાયા અને સ્થાનની પ્રમાર્જના કરીને આહાર કરે કેઈકેઈએ ત સંઘપૃષચ ને એ અર્થ કર્યો છે કે- મુખવશ્વકા લઈને તેથી શરીરની પ્રાર્થના કરે, પણ એ અર્થ કરે એ બરાબર નથી, કારણ કે મુખવસ્ત્રિકાની સાથે પ્રમાર્જન કરવાને સ બ ધ મળતો નહિ જેવાથી તેમણે એક ગાય શબ્દ (લઈને) પોતાની તરફથી મિલાવી દીધું છે આ પ્રમાણે સ બ ધ મિલાવી દે એ ઊંચત નથી વળી કેમાં કયાય “હસ્તક” શબ્દને અર્થ મુખવસ્ત્રિકા કર્યો નથી અને વ્યાકરણમાં પણ એ અર્થ જેવામા આવતું નથી, આગામા મુર્તિ પરિદત્તા ઈત્યાદિ પદ જોવામાં આવે છે, डिन्तु हत्थगं पडिलेहित्ता ४याय नपामा मातु नथी તથા “ મુખવસ્ત્રિકારૂપ હસ્તકથી કાયની પ્રમાર્જના કરીને આહાર કરે”
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy