SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ६७-६९-मालाहतभिक्षास्वरूपम् ४६१ श्रितानि जगन्तिमाणिनस्तानि हिंस्यादिति पूर्वेण सम्बन्धः तस्मात् यतो निश्रेण्यादिना समारोहणे पतनादिद्वारा दातुः स्व-परोभयविराधना सम्भवति अतः कारणात् एतादृशान्-उक्तलक्षणान् महादोषान्दात्प्रभृतीनां मृत्योरपि सम्भवेन दारुणकर्मविपाकहेतुत्वात्मकृष्टदूषणानि ज्ञात्वा संयताः सकलसावधयोगसमुपरताः महर्षयः घोरपरीपहोपसर्गसहिष्णुत्वान्महामुनयः, मालापहृतां-मालो भूमिकाचाची देशीयशब्दः, ततः अपहृताम् आनीतां भिक्षां न प्रतिगृह्णन्ति-न स्वीकुर्वन्ति । मालापहता भिक्षा भूमिकाया ऊर्ध्वाधस्तिर्यग्भेदेन त्रिविधा-ऊर्यमालापहृता, अधोमालापहता, तिर्यमालाऽपहृता चेति । तत्रोलमालापहृता पूर्व व्याख्याता। अधोमालाऽपहृता यस्या भूमिकाया निश्रेण्यादिनाऽवरुह्य आनीता । तिर्यङ्माला १ मालः 'मंजिल' इति भाषाप्रसिद्धः ।। तथा जो प्राणी, पृथ्वीपर सञ्चार कर रहे हों उनकी भी हिंसा होजाय, इसलिये ऐसी अवस्थामें स्व, पर और उभयकी विराधनाका होना सम्भव है, यहाँ तककि दाताकी मृत्यु भी हो जा सकती है, अतः इन महादोषोंको अत्यन्त दुःखदायी जान कर, संयमी महामुनि, नसैनी (सीढ़ी) आदि द्वारा माला (मंजिल) से उतारा हुआ आहार आदि स्वीकार नहीं करते ॥ — मालाके भेदसे मालापहृत भिक्षा, तीन प्रकारकी है-(१) ऊर्ध्व-माला. पहृत (२)-अधो-मालापहृत और (३)-तिर्यगमालापहृत। इनमें, ऊर्ध्वमालापहृत भिक्षाका विवेचन, पहले कह आये हैं। ऊपरके मंजिलसे नीचेकी ओर नसैनी (निसरणी) लगाकर, लाई हुई भिक्षा, अधोमालाવિરાધના થાય, તથા જે પ્રાણી પૃથ્વી પર સચાર કરી રહ્યા હોય તેમની પણ હિંસા થઈ જાય, તેથી એવી અવસ્થામાં સ્વ, પર અને ઉભયની વિરાધના થવી સ ભવિત છે, એટલે સુધી કે દાતાનું મૃત્યુ પણ થઈ જઈ શકે છે, તેથી કરીને એ મહદોને અત્યંત દુઃખદાયી જાણીને સયમી મહામુનિ નીસરણી આદિદ્વારા માળથી ઉતારેલે આહાર આદિ સ્વીકારે નહિ માળ-મજલા-ના ભેદે કરીને માલાપહત ભિક્ષા ત્રણ પ્રકારની છે (૧) ઉદ્ઘ भातापाहत, (२) मामासापाहत मन (3) तिय-मासापात मेi - માલાપહુત ભિક્ષાનું વિવેચન પહેલા કરવામાં આવ્યુ છે ઉપરના મજલાથી નીચેની બાજુએ નીસરણું લગાવીને લાવેલી ભિક્ષા અહેમાલાપહુત કહેવાય છે.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy