SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ - - १० ११ श्रीदशवकालिकसूत्रे सान्वयार्थः-से उस आहारादिकी उग्गम उत्पत्ति पुच्छिज्जा-पूछे कि-(यह अशनादि) कस्सहा-किसके लिए वा और केण-किसने कडं बनाया है ?, फिर सुचा-गृहस्थके मुख से अशनादिकी उत्पत्ति सुनकर (यदि वह) निस्संकियं औदेशिक आदि शङ्कारहित य और सुद्धं निर्दोप हो तो संजए-साधु पडिगाहिज्ज ग्रहण कर लेवे ॥५६॥ टीका-'उरगम' इत्यादि । कस्याथै किंनिमित्तम्, केन वा का कृतं निष्पादितम् , अन्नादौ 'विशुद्धमविशुद्धं वेति संशये तन्निराकरणाय तस्य संशयितस्यान्नादेः उद्गमम् उद्गमनमुद्गमस्तम् उत्पत्तिमित्यर्थः, पृच्छेत् पतिवचनेन ज्ञातुमिच्छेत् , श्रुत्वा प्रतिवचन'-मितिशेषः, संयतः शसिताऽऽहारग्रहणभीरुः साधुः, निःशङ्कितंदोपशङ्कावर्जितम् अत एव शुद्धं निरवयं प्रतिग्रहीयात्-निरवद्यत्वेन निश्चये सतीति भावः ॥५६॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा । ૮ ૧૩ ૧૨ पुप्फेसु होज्ज उम्मीसं, बीएसु हरिएसु वा ॥५७॥ ૧૪ ૧૯ ૧૫ ૧૬ ' तं भवे भत्त-पाणं तु, संजयाण अकप्पियं । - ૨૦ ૨ ૨૪ ૩ ૨૫ ૨૨, दितियं पडियाइक्वे, न मे कप्पइ तारिसं ॥५८॥ छाया-अशनं पानकं वाऽपि, खाद्य स्वायं तथा । पुप्पैर्भवेदुन्मिश्र, वीज रितेर्वा ॥५७॥ तद्भवेद्भक्त-पानं तु, संयतानामकल्पिक(त)म् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।५८।। 'उग्गमं०' इत्यादि । 'आहार अशुद्ध है या विशुद्ध है। इस प्रकारका सन्देह होने पर साधु, ऐसा पूछ लेवें कि यह आहार, किसके लिये घनाया गया है और किसने बनाया है, इसका उत्तर सुन कर निर् वानाका निश्चय करके निशंकित अत एव निरवद्य आहार हो तो साधु. ग्रहण करें ॥५६॥ કામંડ ઈત્યાદિ “આહાર અશુદ્ધ છે કે વિશદ્ધ છે એ પ્રકારને સદેહ પડતા સાધુ એવું પૂછી લે કે આહાર કેને માટે બનાવેલ છે અને કે બનાવ્યું છે ?, એનો ઉત્તર સાંભળીને નિવઘતાને નિશ્ચય કરીને નિશક્તિ, એટલે નિરવો આહાર હોય તે સાધુ ગ્રહણ કરે (૫૬) १८
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy