SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४०१ ४०८ ४४ दशवै० विषया० सं. विषयः पृष्ठ । सं. विषयः पृष्ठ ८२ गोचर्या गृहमवेशविधिः ३९९ १०६ कारणेगोचर्याभोजनविधिः४७७ ८३ विनाज्ञां द्वारोद्घाटन- | १०७ उपाश्रयागतस्यभोजनविधिः४८३ निषेधः ४०० | १०८ गोचरीसंजातातिचारा८४ गोचर्या मलमूत्रत्याग लोचनविधिः ४८५ विधिः १०९ आहारपरिभोगविधिः ४८८ ८५ भिक्षार्थ गृहप्रवेशविधिः ४०२ ११० मुधादायि-मुधाजीविनो८६ भिक्षार्थ स्थितस्य काय र्मोक्षावाप्तिः ४९६ चेष्टापकारः ४०४ (द्वितीयोद्दशः) ८७ गृहस्थगृहे स्थानविधिः ४०५ ८८ आहारग्रहणविधिः १११ आहारपरिभोगविधिः ४९८ ११२ समयमर्यादया गोचरी८९ संहरणस्य चतुर्भङ्गन्यः ४११ गमनोपदेशः(कालयतना) ५०१ ९० निक्षेपणचतुर्भङ्गन्यः ४१५ ११३ गोचर्या विचरणविवेकः ५०६ ९१ संघट्टनमकारः ९२ पुरस्कर्मस्वरूपम् ११४ भिक्षार्थ गृहप्रवेशविधिः ५०६ ९३ पुरस्कर्मपिताहारनिषेधः ४२३ ११५ पुष्पसंस्पर्शकहस्ताद्भिक्षा निषेधः ९४ पश्चात्कर्मपिताहारनिषेधः ४२६ ११६ सचित्ताहारनिषेधः ५१३ ९५ आहारग्रहणविवेकः ४२७ ११७ भिक्षाचरणे विवेकोपदेशः५१८ ९६ शङ्कितमुद्रिताहारनिषेधः ४३४ ११८ भिक्षापहवनिषेधस्तदोपाश्च५२५ ९७ दानाघोंपकल्पिताहार- ११९ गुरुपरोक्षेभिक्षापहारहेतुः ५२७ निषेधः १२० भिक्षापहारे दोपाः ५२९ ९८ औदेशिकायाहारनिषेधः ४४४ १२१ मद्यनिषेधः ५३१ ९९ आदेशिकाद्याहारस्वरूपम् ४४५/ १२२ मद्यपायिनो दोपप्रकटनम् ५३३ १०० पुष्पमिश्रितादिदोपपिता- १२३ मघादिविरतस्य गुणप्रकटनम्५३९ हारनिपेधः ४५२ १२४ तपआदिचोरस्य दोप१०१ दुर्गममार्गगमननिषेधः ४५७ प्रकटनम् १०२ मालाहृतभिक्षानिषेधः ४५९ । १२० तपादिचोरस्य दुप्फल१०३ आहारग्रहणविवेकः माप्तिः १०४ त्याज्यफलनामानि ४६५ / १२६ मायामृपात्यागोपदेशः ५४८ १०५ पानग्रहणविधिः ४६८ । १२७ अध्ययनपरिसमाप्तिः ५५१ । इति । ४१८ ४२० ५४२
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy