SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४४२ श्रीवैकालिकसूत्रे " ૧૫ २० ૧૬ १७ ૧૮ ૧૯ तं भवे भत्त-पाणं तु, संजयाण अकप्पियं । રા ૫ २४ २९ २३ दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ५२ ॥ ככ छाया - अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । यज्जानीयाच्छृणुयाद्वा, वनीय - ( प ) - कार्य प्रकृतमिदम् ॥५१॥ तद्भवेद्भक्त - पानं तु, संयतानामकल्पिकम् । ददवीं प्रत्याचक्षीत, न मे कल्पते तादशम् ||५२ ॥ सान्वयार्थ :- जं असणं पाणगं वाचि खाइमं तहा साइमं जो अशन पान खादिम स्वादिम इमं वणिमट्ठा पगडं=यह भिखारी और दरिद्रोंके लिए उपकल्पित है ऐसा जाणेज्ज=जान लेवे चा = अथवा सुणिज्जा = किसी दूसरे से सुन लेवे तो तं= वह भत्तपाणं तु=आहार- पानी संजयाणं साधुओंके लिए अकप्पियं=अकल्पनीय भवे = होता है, (अतः) दितियं = देती हुईसे साधु पडियाइक्खे कहे कि तारिसं= इस प्रकारका आहारादि मे = मुझे (लेना) न कप्पड़ नहीं कल्पता है ॥५१-५२॥ टीका- 'असणं ० ' इत्यादि 'तं भवे० ' इत्यादि च । यद् अशनादिकं वनीय(प) कार्यम् = वनीय (प) कः = याचकमात्रं यद्वा सिद्धान्नमात्रोपजीवी, अथवा वनी=स्वकीय दुरवस्थामदर्शनपुरःसरं प्रियाऽऽलापादिना लभ्यद्रव्यं, तां याति = मानोतीति वनीयः, स एव वनीयकः, 'वनीपके'तिपाठपक्षे तु तां पूर्वोक्तां वनीं पिवति = आस्वादयतीति, पाति रक्षति वा वनीपः स एव वनीपकः, अथवा वनुते = मायो दातुः सम्माननीयेष्वात्मनो भक्ति प्रकटयन् याचत इति वा, ('वनु याचने' अस्माद्धातोरौणादिक ईपकप्रत्ययः । ) यदिवा = सान्त्वनं - बुभुक्षाजनिततापो 'असणं' इत्यादि, तथा 'त भवे० ' इत्यादि । याचकमात्रको अथवा सिद्ध ( तैयार ) भिक्षा लेकर जीवन निर्वाह करनेवालेको वनीयक कहते हैं, 'वनीपक' पाठपक्ष में-दाता के माननीय गुरु आदि भक्ति प्रकट करके लीजानेवाली भिक्षाको बनी कहते हैं, और ऐसी भिक्षा लेनेवाला 'वनीपक' कहलाता है, अथवा जो, भूखका नाप त्यादि असण० त्याहि तथा तं भवे० ચાચક-માત્રને અથવા સિદ્ધ ( તૈયાર ) ભિક્ષા લઈને જીવન નિર્વાહકરનારાને વનીયક’ કહે છે વનીપદ પાટના પક્ષમા—દાતાના માનનીય શુરૂઆદિમા ભક્તિ પ્રકટ કરીને લેવામાં આવતી ભિક્ષાને વની કહે છે, અને એવી ભિક્ષા લેનાર ત્રીપદ્મ કહેવાય છે. અથવા જે ભૂખનેા તાપ મટાવીને સાંત્વના આપે
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy