SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ _onm28 १०२ ॥श्रीः ।। श्रीदशवैकालिकसूत्रस्य विषयानुक्रमः विषयः पृष्ठ | सं. विषयः प्रथमाध्यायनम् (१) शय्यातर(२३)विचारः१६६ १ मङ्गलाचरणम् (२) वसतियाचनाविधिः १६९ २ अहिंसास्वरूपम् (३) शय्यातरगृहे कल्प्या३ संयमस्वरूपम् कल्प्यविधिः १७१ __ मुखवत्रिका विचारः (४) शय्यातराहारविवेकः १७४ ४ तपःस्वरूपम् (५) शय्यातरपिण्डग्रहणे ५ धर्ममहिमा दोषाः १७९ ६ अहिंसा-संयम-तपोविवेकः २१ (५२) अनाचीर्णत्यागि७ गोचरीविवेकः महपिस्वरूपम् १८६ २२ अनाचीर्णत्यागफलम् १९१ ८ भिक्षामकाराः ९ भिक्षायां शिष्यप्रतिज्ञा चतुर्थाध्ययनम् १० साधुस्वरूपम् २३ प्रवचनस्याप्तोपदिष्टत्वम् १९५ द्वितीयाध्ययनम् २४ भगवच्छन्दार्थः १९७ ११ धैर्यधारणोपदेशः १०७ २५ पड्जीवनिकाया१२ श्रामण्याधिकारि ___(छज्जीवणिया)-शव्दार्थः १९८ लक्षणानि २६ महावीरशब्दार्थः १९९ १३ त्यागिस्वरूपम् ११३ २७ पड़जीवनिकायस्वरूपम् २०१ १४ कामरागदोपानुचिन्तनम् ११६ (१) पृथिवीकायसचित्तना २०५ १५ कामरागनिराकरणोपायः १३० (२) अप्कायसचित्तता २०९ १६ त्यक्तभोगाङ्गीकरणे (३) तेजस्कायसचित्तता २१२ सपदृष्टान्तः १३९ (४) वायुकायसचित्तता २१५ .१७ रथनेमि प्रति राजीम (५) वनस्पतिकायसचित्तता२१७ त्युपदेशः १४१ । (६) सकायवर्णनम् २२१ १८० रथनेमेधर्म संस्थितिः १४६ २८ पदजीवनिकायानां दण्ड१८ रथनेमे पुरुषोत्तमत्वसिद्धिः १४८ परित्यागः २२६ तृतीयाध्ययनम् २९ दण्डपरित्यागस्य सामान्य१९ महर्पिस्वरूपम् १५२ । विशेषत्वेन वैविध्यम् २३४ २० महीणाम् (५२) अना. ३० (१) प्राणातिपातविरमण चीर्णानि ९५८-१८५ स्वरूपम् २३९
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy