SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ३९२ श्रीदशवैकालिकसूत्रे कदापि गोचरी नहीं जावे । भावार्थ - ऐसे स्थानमें गोचरी जानेसे कुत्ते आदिके कारखाने आदिके कारण तथा पात्रे फूटजाने आहार गिरजाने आदि अनेक प्रकार से संयम और आत्मा दोनोंकी विराधना होती है ॥ १२ ॥ टीका - श्वानं कुक्कुरं 'दृप्त' - मितीहाऽपकृष्य सम्बध्यते, तथाच दृप्तम् उद्धतं दंशनस्वभावम् उन्मादिनं वेत्यर्थः, नवप्रसूतशुन्या अप्युपलक्षणमेतत् । सूतां नवप्रसूतां गां= सौरभेयीं, नवममृतमहिष्या अप्युपलक्षणाद् ग्रहणम् =चण्डस्त्रभावं गोणं नृपभं, इयं घोटकं, गज हस्तिनं च संडिन्भं = शिशुक्रीडनस्थानं, कलई = वाग्युद्धं, युद्धम् = दण्डादण्डि-शस्त्राशस्त्रि-प्रभृतिकम् दूरतः परिवर्जयेत्, आत्मसंयमोभयविराधनाहेतुत्वात् ॥ १२॥ " गमनप्रकारमाह-- 'अणुन्नए ' इत्यादि । t ૨ 3 ४ मूलम् - अणुन्नए नावणए अप्पट्ठेि अणाउले । ७ ८ ५ इंदियाई जहाभागं दमइत्ता मुणी चरे ॥ १३ ॥ छाया - अनुन्नतो नावनतोऽमहृष्टोऽनाकुलः । इन्द्रियाणि यथाभागं दमयित्वा मुनिश्चरेत् ॥ १३॥ , जहां उन्मत्त (पागल - हड़क्या) या काटनेवाला कुत्ता, नयी वियाई हुई ( प्रसूता ) कुतिया, नवप्रसूता गाय या नवप्रसूता भैंस आदि, मदोन्मत्त बैल, घोड़ा हाथी हों उस स्थानको, तथा बच्चोंके खेलनेके, कलह (मुँह की लडाई) के और युद्ध (शस्त्रकी लड़ाई) के स्थानको साधु दूरसे त्यागे । अर्थात् जहाँ ये सब हों वहां न जावे-दूर ही रहे, क्योंकि इससे आत्मविराधना संयमविराधना और उभयविराधना होती है ॥ १२ ॥ चलनेका प्रकार कहते हैं - 'अणुन्नए० ' इत्यादि । त्या उन्मत्त (गाडो-हुडडायो ) अथवा १२ नारी तसे, नवी वीयायसी (प्रसूता) કૂતરી, નવપ્રસૂતા ગાય ચા નવપ્રસૂતા ભેશ આદિ, મદૅન્મત્ત ખળદ ઘેાડા હાથી ઈત્યાદિ હાય તે સ્થાનને, તથા ખાળકાએ રમવાના, उत्साह (महोनी सडाई)ना અને યુદ્ધ (શસ્ત્રની લડાઇ)ના સ્થાનને સાધુ દૂરથી જ ત્યાગે, અર્થાત્ જ્યા એ બધાં ાય ત્યા ન જાય દૂર જ રહે, કારણ કે તેથી આત્મવિરાધના, સ યમવિરાધના અને ઉભયવિરાધના થાય છે (૧૨) यासवान अार ! छे - अणुन्नए० ४त्याहि.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy