SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ . श्रीदशवकालिकम्त्रे - - - मूलम् तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए। सइ अन्नेण मग्गेण, जयमेव परकमे ॥६॥ छाया-तस्मात् तेन न गच्छेत् , संयतः मुसमाहितः । सत्यन्यस्मिन् मार्गे, यतमेव पराक्रामेत् ॥६॥ सान्वयार्थ:-तम्हा=इसलिए सइ अन्नेण मग्गेण-दूसरे मार्गके होते हुए सुसमाहिए भगवान्की आज्ञाका आराधक संजए-साधु तेण-उस मार्गसे न गच्छिज्जा-नहीं जावे, (अगर दूसरा मार्ग न हो तो साधु उसी मार्गसे) जयमेव-जीवोंकी यतना करता हुआ परक्कमे गमन करे ॥६॥ - टीका-'तम्हा' इत्यादि । तस्मात्-सस्थावरादिहिंसाभयाद्धेतोः मुसमाहिता सकलपाणिगणसंरक्षणप्रवणान्तःकरणः संयतः अन्यस्मिन् मार्गे सतिविद्यमाने तेन गादिमार्गेण न गच्छेत् । अन्यमार्गाभावे तु तेनापि गादिमार्गेणापि यतमेव-सयत्नमेव यतनयैवेत्यर्थः, पराक्रामेत् गच्छेत् । 'संजए' इत्यनेनाऽनगारस्य यत्नवत्त्वम्, 'सुसमाहिए' इत्यनेन चोपयोगवच्चं प्रतिपादितम् । अत्रेदमवधेयम् चतुर्थगाथया प्रतिजातेऽर्थे पञ्चमगाथया हेतुमुपन्यस्यानया पप्ठ__ 'तम्हा' इत्यादि । स स्थावरकी विराधनाके भयसे समस्त प्राणियोंकी रक्षा करनेकी इच्छावाले मुनि अन्य मार्ग होनेपर उस खड्डे आदिवाले मार्गसे गमन न करे। दुसरा मार्ग न हो तो उसी मार्गसे यतनापूर्वक गमन करे । 'संजए' पदसे साधुकी यतनापरायणता और 'सुसमाहिए' पदसे उपयोगवत्ता प्रगट की है। ___ यहाँ पर यह बात समझनेकी है कि चौथी, पाँचवों और छठी, इन तीनों गाथाओंसे परार्थानुमानका प्रकार दर्शाया गया है, अर्थात चौथी तम्हा त्या. उस स्थापना विराधनाना खायधी गधा प्राधागानी २६॥ કરવાની ઈચ્છાવાળા મુનિ બીજો માર્ગ હોવા છતાં એ બાડા આદિવાળા માર્ગથી ગમન કરે નહિ બીજો માર્ગ ન હોય તે એ માર્ગ યતનાપૂર્વક ગમન કરે संजए Aथी साधुनी यतनायनयाता भने मुसमाहिए थी येगबत्ता પ્રકટ કરવામાં આવી છે અ એ વાત સમજવાની છે કે, જેથી પાચમી અને છઠ્ઠી એ ત્રણ ગાથાઓથી પાર્વાનુમાનને પ્રકાર દર્શાવવામાં આવ્યું છે અર્થાત ચોથી
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy