SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा० २९ - उपसंहारः - ३७३ शीघ्रम् अमरभवनम् =न म्रियन्त इत्यमरा ः = सिद्धा आयुषोऽभावात् तेषां भवनम् = आलयः सत्ता वा तत् सिद्धक्षेत्रं सिद्धस्वरूपं वेत्यर्थः । यद्वा न म्रियते यत्र तद्मरम् = अविनाशि तच्च तद् भवनं स्थान तत् सिद्धपदमित्यर्थः । अथवा न म्रियन्ते अकालमृत्युना इत्यमराः=देवास्तेषां भवनं तत् स्वर्गलोकमित्यर्थः । बहुवचनं चोभयार्थद्योतनार्थम्, गच्छन्ति = यान्ति ॥ २८ ॥ उपसंहारमाह-' इच्छेयं ' इत्यादि । , ७ ૧ ૨ 3 मूलम् - इच्चेयं छज्जीवणियं, सम्मदिट्ठी सया जए । ૧૧ ५ પ્ ५ ૧૦ दुलहं हित्तु सामन्नं, कम्मुणा न विराहिज्जासि-त्तिबेमि ॥२९॥ छाया - इत्येतं षड्जीवनिकार्य, सम्यग्दृष्टिः सदा यतः । दुर्लभं लब्ध्वा श्रामण्यं, कर्मणा न विराधयेत् ॥ २९ ॥ इति ब्रवीमि । उपसंहार करते हैं— सान्वयार्थः - सम्म द्दिट्ठी = सम्यक्त्वी मनुष्य सया= सदैव जए = यतनावान् होकर दुलहं दुर्लभ ऐसे सामन्न= साधुपने को लहित्तु प्राप्त करके इच्चेय = इस पूर्वोक्त स्वरूपवाले छज्जीवणियं = षड्जीवनिकाय - छह प्रकारके जीवसमूह - की कम्मुणा = मन वचन कायके व्यापारसे न विराहिज्जासि = विराधना न करे; तिमि = श्रीसुधर्मा स्वामी जम्बूस्वामीसे कहते हैं कि मैंने भगवान् महावीर स्वामी से जैसा सुना है वैसा ही तुमसे कहता हूँ ||२९|| ॥ इति चतुर्थाध्ययनस्य शब्दार्थः ॥ ४ ॥ ૧૨ समान फिर संयमको ग्रहण करके शीघ्रही अमरभवन - (सिद्धिस्थान अथवा स्वर्गलोक ) को प्राप्त होते हैं । 'अमर भवन' के दो अर्थ होते हैं - (१) जहां मृत्यु नहीं होती ऐसा स्थान मोक्ष है, क्योंकि वहां आयुकर्मका सर्वथा अभाव है, और (२) अमर भवन स्वर्गलोकको भी कहते हैं, क्योंकि स्वर्गलोक में अकाल मृत्यु नहीं होती ||२८|| उपसंहार करते हैं- 'इच्चेयं' इत्यादि । આર્દ્ર કુમાર, પુડરીક આદિની પેઠે ફરી સયમને ગ્રહણ કરીને શીઘ્ર અમરભવન (સિદ્ધસ્થાન અથવા સ્વલાક) ને પ્રાપ્ત થાય છે ८ અમરભવન'ના બે અર્થ થાય છે (૧) જ્યાં મેક્ષ છે, કારણ કે ત્યા આયુકના સર્વથા અભાવ ભવન સ્વલેાકને પણ કહે છે, કારણ કે સ્વગ્લેકમાં उपसंहार ४२ छे-इच्चेयं ० त्याहि. મૃત્યુ હાતુ નથી એવું સ્થાન હાય છે અને અકાલમૃત્યુ થતુ (૨) અમરનથી (૨૮)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy