SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ - - ३६२ श्रीदशवकालिकस्त्रे छाया- यदा योगान्निरुध्य, शैलेशी प्रतिपद्यते । तदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः ॥२४॥ सान्वयार्थ:-जया जब जोगेभ्योगोंका निरूभित्ता-निरोध करके सेलेसि शैलेशीकरणको पडिवनइ प्राप्त करते हैं, तया-तव कम्म=कर्ममात्रकोखवित्ता खपा करके नीरओ-कर्मरजरहित-सब काँसे मुक्त होकर सिद्धि मोक्षको गच्छइ-जाते हैं ॥२४॥ टीका-'जया जोगे०' इत्यादि । यदा योगनिरोधं कृत्वा शैलेशी मामोति तदा कर्म वेदनीयाऽऽयुर्नामगोत्राख्यमघातिकर्मचतुष्टयलक्षणं क्षपयित्वा-क्षयं नीत्वा सर्वथा विनाश्येत्यर्थः 'ण'-मिति वाक्यालङ्कारे, नीरजा निर्गतं रजः सकलकर्ममलं यस्मादिति, रजसः उक्तलक्षणानिष्क्रान्तो वा नीरजाः सर्वकर्मोपाधिरहितः साधितात्मा प्रभुः सिद्धि-सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिर्मुक्तिलक्षणा तां गच्छति पामोति; गत्यर्थधातूनां प्राप्त्यर्थत्वात् ॥२४॥ मूलम्-जया कम्म खवित्ताणं, सिद्धिं गच्छइ नीरओ। तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥२५॥ छाया-यदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः । तदा लोकमस्तकस्थः, सिद्धो भवति शाश्वतः ॥२५॥ सान्वयार्थ:-जया जब कम्मं कर्ममात्रको खवित्ता खपा करके नीरओ% फर्मरजरहित होकर सिद्धि मोक्षको गच्छइ-जाते हैं, तया तव लोगमत्ययस्थोलोकके अग्रभाग पर स्थित सासओ-शाश्वत-नित्य सिद्धो-सिद्ध हवइहोजाते हैं ॥२५॥ 'जया जोगे' इत्यादि । जव योगोंका निरोध करके शैलेशी अवस्थाको प्राप्त होते हैं तब वेदनीय, आयु, नाम और गोत्र, इन चार अधाति कोका क्षय करके सर्व कर्मोंसे मुक्त होकर भगवान् मोक्षको प्राप्त होते हैं ॥२४॥ जया जोगे त्या त्यारे योगान निराध शने शवेशी मस्थाने भारत થાય છે, ત્યારે વેદનીય, આયુ, નામ અને ગેત્ર એ ચાર અઘાતી કર્મોને ક્ષય કરીને સર્વ કર્મોથી મુક્ત થઈને ભગવાન્ મેષને પ્રાપ્ત થાય છે (૨૪)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy