SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. २३ - शैलेशीकरणस्वरूपम् 7 ૧ ४ ૫ ७ 3 मूलम् - जया लोगमलोगं च, जिणो जाणइ केवली । ३५७ ૧. ૧૧ ૧૨ तथा जोगे निरंभित्ता, सेलेसिं पडिवज्जइ ॥ २३ ॥ छाया - यदा लोकमलोकं च, जिनो जानाति केवली । तदा योगान्निरुध्य, शैलेशीं प्रतिपद्यते ||२३|| सान्वयार्थः -- जया = जब जिणो =त्रीतराग, केवली - केवलज्ञानी होये हुए लोगमलोगं च = लोक और अलोकको जाणइ जानते हैं, तया=तव जोगे-मनवचन - कायके योगोंका निरंभित्ता = निरोध करके सेलेसि = शैलेशीकरणको पडिवजह = प्राप्त करते हैं ||२३|| " टीका - ' जया लोग ' - मित्यादि । यदा जिनः केवली लोकालोकं जानाति तदा योगान् = मनोवाक्कायलक्षणान् निरुध्य, तथाहि - मुक्ति पदेऽन्तर्मुहूर्त भाविनि आयुष्यन्तर्मुहूर्त्तमात्रावशेषे सति यद्यधातिकर्मचतुष्टयं स्वभावतः समस्थितिकं स्यात्तदा निष्कलङ्कः परमकल्याणाऽऽस्पदीभूतः केवली सूक्ष्मक्रियाऽनिवर्त्त्याख्यं ध्यानमारभते । उत्कृष्टत आयुषः पण्मासावशेषे समुत्पन्न केवलस्य भगवतस्तु तदा 4 " जया लोग०" इत्यादि । जब घातिकर्मोंको जीतनेवाले केवली भगवान् लोक और अलोकको जान लेते हैं तब योगोंका निरोध करके शैलेशी अवस्थाको प्राप्त करते हैं । ८ (३) अन्तर्मुहुर्त मात्र आयु शेष रहने पर यदि बाकी रहे हुए चारों अघातिया कर्मोकी स्थिति स्वभावसे ही बराबर हो तो निष्कलङ्क परम कल्याणके आश्रयभूत- केवली प्रभु सूक्ष्मक्रिय नामक शुक्ल ध्यानके तीसरे पायेका ध्यान प्रारम्भ करते हैं, किन्तु जिन्हें उत्कृष्ट आयुकर्म छह मास अवशेष रहने पर केवलज्ञान उत्पन्न होता है उन्हें नियम से केवलिसमुद्धात जया लोग० इत्यादि न्यारे धाती अभेने तवावाणा ठेवणी भगवान् खेो અને અલાકને જાણી લે છે ત્યારે યાગાના નિધ કરીને શૈલેશી અવસ્થાને પ્રાપ્ત કરે છે. (૩) અન્તર્મુહૂત માત્ર આયુ શેષ રહેતા ને ખાકી રહેલા ચારે અઘાતી કર્માની સ્થિતિ સ્વભાવથી મરામર હોય તો નિષ્કલ ક પરમ કલ્યાણના આશ્રયભૂત કેવળી પ્રભુ સૂક્ષ્મક્રિય નામના શુકલ ધ્યાનના ત્રીજા પાયાનું ધ્યાન પ્રાર ભે છે કિન્તુ જેમને ઉત્કૃષ્ટ આયુકર્મ છ માસ અવશેષ રહેતા કેવળજ્ઞાન ઉત્પન્ન થાય છે, તેમને નિયમથી કેવળી સમુધ્ધાત કરવા પડે છે, કારણ કે એમનું આયુક
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy