SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. ११-ज्ञानप्राप्त्युपाय: एवम् अनेन प्रकारेण क्रियाया ज्ञानपूर्वकत्वाऽवबोधरूपेण सर्वसंयतः सर्वविरतः साधुरित्यर्थः, तिष्ठतिवर्तते, कथमिदमुच्यते ? इत्याशङ्कायामाह-अज्ञानी तत्त्वातत्वविवेकलक्षणज्ञानविरहितः किं करिष्यति किं विधास्यति, किं वाकथं वा छेक-पापकं, छेकश्च पापकं चानयोः समाहारे छेकपापकं, तत्र छेक-कल्याणम् उपादेयमित्यर्थः, पापकम्-अकल्याणं हेयमित्यर्थः, ज्ञास्यतिवेत्स्यति जन्मना:न्धवन्न किञ्चिदपीत्यर्थः, अतो ज्ञानार्थमेव प्रथमं यतनीयम् “हया अन्नाणिणं किया" इत्युक्तेः ॥१०॥ ज्ञानमहत्त्वं प्रदर्य सम्पति तत्माप्त्युपायमाह-“सोचा जाणइ" इत्यादि । — मूलम्-सोच्चा जाणइ कल्लाणं, सोचा जाणइ पावगं । ५ १३ उभयपि जाणई सोच्चा, जं सेयं तं समायरे ॥११॥ छाया-श्रुत्वा जानाति कल्याणं, श्रुत्वा जानाति पापकम् । उभयमपि जानाति श्रुत्वा, यच्छ्रेयस्तत्समाचरेत् ॥११॥ समस्त क्रियाओंका ग्रहण होता है। अर्थात् सम्यग्ज्ञानपूर्वक की हुई ही क्रिया सफल होती है, इसलिए मुनि ज्ञानपूर्वक ही क्रियाएं करते हैं क्योंकि तत्त्व और अतत्त्वके विवेकसे रहित अज्ञानी क्या कर सकता है ? अर्थात् कुछ नहीं कर सकता, और जन्मान्धके समान उसे हेय-उपादेयका ज्ञान ही कैसे होसकता है ? अर्थात् नहीं होसकता, अतः पहले ज्ञानके लिए प्रयत्न करना चाहिए। कहा भी है-" ज्ञानके बिना क्रिया निरर्थक है " ॥१०॥ ज्ञानका महत्त्व बताकर अब उसकी प्राप्तिका उपाय कहते हैं"सोचा जाणइ०” इत्यादि। થાય છે અર્થાત્ સભ્યજ્ઞાનપૂર્વક કરેલી ક્રિયા જ સફળ થાય છે તેથી મુનિ જ્ઞાનપૂર્વક જ ક્રિયાઓ કરે છે કારણ કે–તત્વ અને અતત્વના વિવેકથી રહિત અજ્ઞાની શું કરી શકે ? અર્થાત્ કશું નથી કરી શકો, અને જન્માંધની પેઠે એને હેય-ઉપાદેયનું જ્ઞાન કેવી રીતે થઈ શકે? અથત નથી થઈ શકતુ, તેથી પહેલા જ્ઞાનને માટે પ્રયત્ન કરે જોઈએ કહ્યું છે કે-“જ્ઞાન વિનાની ક્યિા નિરર્થક છે ” (૧૦) ज्ञाननु महत्व मतावान वे मनी प्रातिनी Bाय ४९ छे-सोचा जाणइ० ઈત્યાદિ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy